Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yadā yadā hi dharmasya glānirbhavati bhārata |
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham ||7||

The Subodhinī commentary by Śrīdhara

kadā sambhavasītyapekṣāyāmāha yadā yadeti | glānirhāniḥ | abhyutthānamādhikyam ||7||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ saccidānandaghanasya tava kadā kimarthaṃ dehivadvyavahāra iti tatrocyate yadā yadeti | dharmasya vedavihitasya prāṇināmabhyudayaniḥśreyasasādhanasya pravṛttinivṛttilakṣaṇasya varṇāśramatadācāravyaṅgyasya yadā yadā glānirhānirbhavati he bhārata bharatavaṃśodbhavatvena bhā jñānaṃ tatra ratatvena tvaṃ na dharmahāniṃ soḍhuṃ śaknoṣīti sambodhanārthaḥ | evaṃ yadā yadābhyutthānamudbhavo'dharmasya vedaniṣiddhasya nānāvidhaduḥkhasādhanasya dharmavirodhinastadā tadātmānaṃ dehaṃ sṛjāmi nityasiddhameva sṛṣṭamiva darśayāmi māyayā ||7||

The Sārārthavarṣiṇī commentary by Viśvanātha

kadā sambhavāmītyapekṣāyāmāha yadeti | dharmasya glānirhāniradharmasyābhyutthānaṃ vṛddhiste dve soḍhumaśaknuvan tayorvaiparītyaṃ kartumiti bhāvaḥ | ātmānaṃ dehaṃ sṛjāmi nitysiddhameva taṃ sṛṣṭamiva darśayāmi māyayā iti śrīmadhusūdanasarasvatīpādāḥ ||7||

The Gītābhūṣaṇa commentary by Baladeva

atha sambhavakālamāha yadeti | dharmasya vedoktasya glānirvināśaḥ adharmasya tadviruddhasyābhyutthānamabhuyudayastadāhamātmānaṃ sṛjāmi prakaṭayāmi | na tu nirmame tasya pūrvasiddhatvāditi nāsti matsambhavakālaniyamaḥ ||7||

__________________________________________________________

Like what you read? Consider supporting this website: