Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

evaṃ paramparāprāptamimaṃ rājarṣayo viduḥ |
sa kāleneha mahatā yogo naṣṭaḥ parantapa ||2||

The Subodhinī commentary by Śrīdhara

evamiti | evaṃ rājānaśca te ṛṣayaśceti | anye'pi rājarṣayo nimipramukhāḥ | svapitrādibhirikṣvākupramukhaiḥ protkamimaṃ yogaṃ vidurjānanti sma | adyatanānāmajñāne kāraṇamāha he parantapa śatrupātana ! sa yogaḥ kālavaśādiha loke naṣṭo vicchinnaḥ ||2||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamādityamārabhya guruśiṣyaparamparayā prāptamimaṃ yogaṃ rājānaśca ta ṛṣayaśceti rājarṣayaḥ prabhutve sati sūkṣmārthanirīkṣaṇakṣamā nimipramukhāḥ svapitrādiproktaṃ viduḥ | tasmādanādivedamūlatvenānantaphalatvenānādiguruśiṣyaparamparāprāptatvena ca kṛtrimatvaśaṅkānāspadatvānmahāprabhāvo'yaṃ yoga iti śraddhātiśayāya stūyate |

sa evaṃ mahāprayojano'pi yogaḥ kālena mahatā dīrgheṇa dharmahrāsakareṇehedānīmāvayorvyavahārakāle dvāparānte durbalānajitendriyānanadhikāriṇaḥ prāpya kāmakrodhādibhirabhibhūyamāno naṣṭo vicchinnasampradāyo jātaḥ | taṃ vinā puruṣārthāprāpteraho daurbhāgyaṃ lokasyeti śocati bhagavān | he parantapa ! paraṃ kāmakrodhādirūpaṃ śatrugaṇaṃ śauryeṇa balavatā vivekena tapasā ca bhānuriva tāpayatīti parantapaḥ śatrutāpano jitendriya ityarthaḥ | urvaśyupekṣaṇādyadbhutakarmadarśanāt | tasmāttvaṃ jitendriyatvādatrādhikārīti sūcayati ||2||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ vivasvantamārabhya guruśiṣyaparamparayā prāptamiimaṃ yogaṃ rājarṣayaḥ svapitrādibhirikṣvākuprabhṛtibhirupadiṣṭaṃ viduḥ | iha loke naṣṭo vicchinnasampradāyaḥ ||2||

__________________________________________________________

Like what you read? Consider supporting this website: