Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ |
manasastu parā buddhiryo buddheḥ paratastu saḥ ||42||

The Subodhinī commentary by Śrīdhara

yatra cittapraṇidhānena indriyāṇi niyantuṃ śakyante, tadātmasvarūpaṃ dehādibhyo vivicya darśayati indriyāṇīti | indriyāṇi dehādibhyo grāhyebhyaḥ parāṇi śreṣṭhānyāhuḥ sūkṣmatvātprakāśakatvācca | ataeva tadvyatiriktatvamapyarthāduktaṃ bhavati | indriyebhyaśca saṅkalpātmakaṃ manaḥ paraṃ tatpravartakatvāt | manasastu niścayātmikā buddhiḥ parā | niścayapūrvakatvātsaṅkalpasya | yastu buddheḥ paratastatsākṣitvenāvasthitaḥ sarvāntaraḥ sa ātmā | taṃ vimohayati dehinamiti dehiśabdokta ātmā sa iti parāmṛśyate ||42||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu yathā kathaṃcidbāhyendriyaniyamasambhave'pyāntaratṛṣṇātyāgo'tiduṣkara iti cen, na | raso'pyasya paraṃ dṛṣṭvā nivartate [Gītā 2.59] ityatra paradarśanasya rasābhidhānīyakatṛṣṇātyāgasādhanasya prāgukteḥ | tarhi ko'sau paro yaddarśanāttṛṣṇānivṛttirityāśaṅkya śuddhamātmānaṃ paraśabdavācyaṃ dehādibhyo vivicya darśayati indriyāṇīti | śrotrādīni jñānendriyāṇi pañca sthūlaṃ jaḍaṃ paricchinnaṃ bāhyaṃ ca dehamapekṣya parāṇi sūkṣmatvātprakāśakatvādvyāpakatvādantaḥsthatvācca prakṛṣṭānyāhuḥ paṇḍitāḥ śrutayo | tathendriyebhyaḥ paraṃ
manaḥ saṅkalpavikalpātmakaṃ tatpravartakatvāt | tathā manasastu parā buddhiradhyavasāyātmikā | adhyavasāyo hi niścayastatpūrvaka eva saṅkalpādirmanodharmaḥ | yastu buddheḥ paratastadbhāsakatvenāvasthito yaṃ dehinamindriyādibhirāśrayairyuktaḥ kāmo jñānāvaraṇadvāreṇa mohayatītyuktaṃ sa buddherdraṣṭā para ātmā | sa eṣa iha praviṣṭaḥ itivaddvyavahitasyāpi dehinastadā parāmarśaḥ | atrārthe śrutiḥ

indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ |
manasastu parā buddhirbuddherātmā mahān paraḥ ||
mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ |
puruṣānna paraṃ kiṃcitsā kāṣṭhā parā gatiḥ || [KaṭhU 1.3.10-11] iti |

atrātmanaḥ paratvasyaiva vākyatātparyaviṣayatvādindriyādiparatvasyāvivakṣitatvādindriyebhyaḥ parā arthā iti sthāne'rthebhyaḥ parāṇīndriyāṇīti vivakṣābhedena bhagavaduktaṃ na virudhyate | buddherasmadādivyaṣṭibuddheḥ sakāśānmahānātmā samaṣṭibuddhirūpaḥ paraḥ mano mahānmatirbrahma pūrbuddhiḥ khyātirīśvaraḥ iti vāyupurāṇavacanāt | mahato hairaṇyagarbhyā buddheḥ paramavyaktamavyākṛtaṃ sarvajagadbījaṃ māyākhyaṃ māyāṃ tu prakṛtiṃ vidyāditi śruteḥ | taddhedaṃ tarhyavyākṛtamāsītiti ca | avyaktātsakāśātsakalajaḍavargaprakāśakaḥ
puruṣaḥ pūrṇa ātmā paraḥ | tasmādapi kaścidanyaḥ paraḥ syādityata āha puruṣānna paraṃ kiṃciditi | kuta evaṃ yasmātsā kāṣṭhā samāptiḥ sarvādhiṣṭhānatvāt | parā gatiḥ | so'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padamityādiśrutiprasiddhā parā gatirapi saivetyarthaḥ | tadetatsarvaṃ yo buddheḥ paratastu sa ityanenoktam ||42||

The Sārārthavarṣiṇī commentary by Viśvanātha

na ca prathamameva manobuddhijaye yatanīyamaśakyatvādityāha indriyāṇi parāṇīti | daśadigvijayibhirapi vīrairdurjayatvādatibalatvena śreṣṭhānītyarthaḥ | indriyebhyaḥ sakāśādapi prabalatvānmanaḥ param | svapne khalvindriyeṣvapi naṣṭeṣvanaśvaratvāditi bhāvaḥ | manasaḥ sakāśādapi parā prabalā buddhirvijñānarūpā | suṣuptau manasyapi naṣṭe tasyāḥ sāmānyākārāyā anaśvarātvāditi bhāvaḥ | tasya buddheḥ sakāśādapi parato balādhikyena yo vartate, tawsyāmapi jñānābhyāsena naṣṭāyāṃ satyāṃ yo virājata ityarthaḥ | sa tu prasiddho jīvātmā kāmasya jetā | tena vastutaḥ sarvato
'pyatiprabalena jīvātmanā indriyādīn vijitya kāmo vijetuṃ śakya eveti nātrāsambhāvanā kāryeti bhāvaḥ ||42||

The Gītābhūṣaṇa commentary by Baladeva

nanu mudritayantrāmbunyāyena niṣkāmakarmapravaṇatayendriyaniyamane kāmakṣatiriti tvayā pradarśitam | atha daihikakarmakāle muktayantrāmbunyāyenendriyavṛttiprasāre kāmasya punarujjīvatāpattiḥ syāditi tatra raso'pyasya paraṃ dṛṣṭvā [Gītā 2.59] iti pūrvopadiṣṭena viviktātmānubhavena niḥśeṣā tasya kṣatiḥ syāditi darśayati indriyāṇīti dvābhyām |

pāñcabhautikāddehādindriyāṇi parāṇyāhurpaṇḍitāḥ | taccālīkatvāttato'tisūkṣmatvāttadvināśe'vināśācca | indriyebhyaḥ manaḥ paraṃ jāgare teṣāṃ pravartakatvātsvapne teṣu svasmin vilīneṣu rājyakartṛtvena sthitatvācca | manasastu buddhiḥ parā, niścayātmakabuddhivṛttyaiva saṅkalpātmakamanovṛtteḥ prasarāt | yastu buddherapi parato'sti, sa dehī jīvātmā citsvarūpo dehādibuddhyantarviviktayānubhūtaḥ sanniḥśeṣakāmakṣatiheturbhavatīti | kaṭhāścaivaṃ paṭhanti

indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ |
manasastu parā buddhirbuddherātmā mahān paraḥ || ityādi |

asyārthaḥ indriyebhyo'rthā viṣayāstadākarsiktatvātparāḥ pradhānabhūtāḥ | viṣayendriyavyavahārasya manomūlatvādarthebhyo manaḥ paraṃ viṣayabhogasya niścayapūrvakatvātsaṃśayātmakānmanaso manaḥ paraṃ viṣayabhogasya niścayapūrvakatvātsaṃśayātmakānmanaso niścayātmikā buddhiḥ parā buddherbhogopakaraṇatvāttasyāḥ sakāśādbhoktātmā jīvaḥ paraḥ sa cātmā mahān dehendriyāntaḥkaraṇasvāmīti daihikaṃ karma tu pūrvābhyāsavaśāccakrabhramitvatsetsyati ||42||

__________________________________________________________

Like what you read? Consider supporting this website: