Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

indriyāṇi mano buddhirasyādhiṣṭhānamucyate |
etairvimohayatyeṣa jñānamāvṛtya dehinam ||40||

The Subodhinī commentary by Śrīdhara

idānīṃ tasyādhiṣṭhānaṃ kathayan jayopāyamāha indriyāṇīti dvābhyām | viṣayadarśanaśravaṇādibhiḥ saṃkalpenādhyavasāyena ca kāmasya āvirbhāvādindriyāṇi ca manaśca buddhiścāsyādhiṣṭhānamucyate | etairindriyādibhirdarśanādivyāpāravadbhirāśrayabhūtairvivekajñānamāvṛtya dehinaṃ vimohayati ||40||

The Gūḍhārthadīpikā commentary by Madhusūdana

jñāte hi śatroradhiṣṭhāne sukhena sa jetuṃ śakyata iti tadadhiṣṭhānamāha indriyāṇīti | indriyāṇi śabdasparśarūparasagandhagrāhakāṇi śrotrādīni vacanādānagamanavisargānandajanakāni vāgādīni ca | manaḥ saṅkalpātmakaṃ buddhiradhyavasāyātmikā ca | asya kāmasyādhiṣṭhānamāśraya ucyate | yata etairindriyādibhiḥ svasvavyāpāravadbhirāśrayairvimohayati vividhaṃ mohayati eṣa kāmo jñānaṃ vivekajñānamāvṛtyācchādya dehinaṃ dehābhimāninam ||40||

The Sārārthavarṣiṇī commentary by Viśvanātha

kvāsau tiṣṭhatyata āha indriyāṇīti | asya vairiṇaḥ kāmasyādhiṣṭhānaṃ mahādurgarājadhānyaḥ | śabdādayo viṣayāstu tasya rājño deśā iti bhāvaḥ | etairindriyādibhirdehinaṃ jīvam ||40||

The Gītābhūṣaṇa commentary by Baladeva

vairiṇaḥ kāmasya durgeṣu nirjiteṣu tasya jayaḥ sukara iti tānyāha indriyāṇīti | viṣayaśravaṇādinā saṅkalpenādhyavasāyena ca kāmasyābhivyakteḥ śrotrādīni ca manaśca buddhiśca tasyādhiṣṭhānaṃ mahādurgarājadhānīrūpaṃ bhavati viṣayāstu tasya tasya janapadā bodhyāḥ | etairviṣayasaṃcāribhirindriyādibhirdehinaṃ prakṛtisṛṣṭadehavantaṃ jīvamātmajñānodyatameṣa kāmo vimohayati ātmajñānavimukhaṃ viṣayarasapravaṇaṃ ca karotītyarthaḥ ||40||

__________________________________________________________

Like what you read? Consider supporting this website: