Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

indriyasyendriyasyārthe rāgadveṣau vyavasthitau |
tayorna vaśamāgacchettau hyasya paripanthinau ||34||

The Subodhinī commentary by Śrīdhara

nanvevaṃ prakṛtyadhīneva cetpuruṣasya pravṛttistarhi vidhiniṣedhaśāstrasya vaiyarthyaṃ prāptamityāśaṅkyāha indriyasyeti | indriyasyendriyasyetivīpsayā sarveṣāmindriyāṇāṃ pratyekamityuktam | arthe svasvaviṣaye'nukūle rāgaḥ pratikūle dveṣa ityevaṃ rāgadveṣau vyavasthitāvavaśyaṃ bhāvinau | tataśca tadanurūpā pravṛttiriti bhūtānāṃ prakṛtiḥ | tathāpi tayorvaśavartī na bhavediti śāstreṇa niyamyate | hi yasmād | asya mumukṣostau parinpanthinau pratipakṣau | ayaṃ bhāvaḥ viṣayasmaraṇādinā rāgadveṣaāvutpādyānavahitaṃ puruṣamanarthe'tigambhīre
srotasīva prakṛtirbalā pravartayati | śāstraṃ tu tataḥ prāgeva viṣayeṣu rāgadveṣapratibandhake parameśvarabhajanādau taṃ pravartayati | tataśca gambhīrasrotaḥpātātpūrvameva nāvamāśrita iva nānarthaṃ prāpnoti | tadevaṃ svābhāvikī paśvādisadṛśīṃ pravṛttiṃ tyaktvā dharme pravartitavyamityuktam ||34||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu sarvasya prāṇivargasya prakṛtivaśavartitve laukikavaidikapuruṣakāraviṣayābhāvādvidhiniṣedhārthakyaṃ prāptaṃ, na ca prakṛtiśūnyaḥ kaścidasti yaṃ prati tadarthavattvaṃ syādityata āha indriyasyendriyasyārthe iti | indriyasyendriyasyeti vīpsayā sarveṣāmindriyāṇāmarthe viṣaye śabde sparśe rūpe gandhe ca | evaṃ karmendriyaviṣaye'pi vacanādāvanukūle śāstraniṣiddhe'pi rāgaḥ pratikūle śāstravihite'pi dveṣa ityevaṃ pratīndriyārthaṃ rāgadveṣau vyavasthitāvānukūlyaprātikūlyavyavasthayā sthitau na tvaniyamena sarvatra tau bhavataḥ | tatra puruṣakārasya śāstrasya cāyaṃ
viṣayo yattayorvaśaṃ nāgacchediti | kathaṃ hi puruṣasya prakṛtiḥ balavadaniṣṭānubandhitvajñānābhāvasahakṛteṣṭasādhanatvajñānanibandhanaṃ rāgaṃ puraskṛtyaiva śāstraniṣiddhe kalañjabhakṣaṇādau pravartayati | tathā balavadaniṣṭānubandhitvajñānābhāvasahakṛteṣṭasādhanatvajñānanibandhanaṃ rāgaṃ puraskṛtyaiva śāstraniṣiddhe kalañjabhakṣaṇādau pravartayati | tatra śāstreṇa pratiṣiddhasya balavadaniṣṭānubandhitve jñāpite sahakāryabhāvātkevalaṃ dṛṣṭeṣṭasādhanatājñānaṃ madhuviṣasaṃpṛktānnabhojana iva tatra na rāgaṃ
janayituṃ śaknoti | evaṃ vihitasya śāstreṇa balavadiṣṭānubandhitve bodhite sahakāryabhāvātkevalamaniṣṭasādhanatvajñānaṃ bhojanādāviva tatra na dveṣaṃ janayituṃ śaknoti | tataścāpratibaddhaṃ śāstraṃ vihite puruṣaṃ pravartayati niṣiddhācca nivartayatīti śāstrīyavivekavijñānaprābalyena svābhāvikarāgadveṣayoḥ kāraṇopamardenopamardānna prakṛtirviparītamārge puruṣaṃ śāstradṛṣṭiṃ pravartayituṃ śaknotīti na śāstrasya puruṣakārasya ca vaiyarthyaporasaṅgaḥ |

tayo rāgadveṣayorvaśaṃ nāgacchettadadhīno na pravarteta nivarteta kintu śāstrīyatadvipakṣajñānena tatkāraṇavighaṭanadvārā tau nāśayet | hi yasmāttau rāgadveṣau svābhāvikadoṣaprayuktāvasya puruṣasya śreyo'rhtinaḥ paripanthinau śatrū śreyomārgasya vighnakartārau dasyū iva pathikasya | idaṃ ca dvayā ha prājāpatyā devāścāsurāśca tataḥ kānīyasā eva devā jyāyasā asurāsta eṣu lokeṣvaspardhanta ityādiśrutau svābhāvikarāgadveṣanimittaśāstraviparītapravṛttimasuratvena śāstrīyapravṛttiṃ ca devatvena nirūpya vyākhyātamativistareṇetyuparamyate ||34||

The Sārārthavarṣiṇī commentary by Viśvanātha

yasmādduḥsvabhāveṣu lokeṣu vidhiniṣedhaśāstraṃ na prabhavati, tasmādyāvatpāpābhyāsotthaduḥsvabhāvo nābhūttāvadyatheṣṭamindriyāṇi na cārayedityāha indriyasendriyasyeti vīpsā pratyekam | sarvendriyāṇāmarthe svasvaviṣaye parastrīmātragātradarśanasparśanatatsampradānakadravyadānādau śāstraniṣiddhe'pi rāgastathā guruvipratīrthātithidarśanasparśanaparicaraṇatatsampradānakadhanavitaraṇādau śāstravihite'pi dveṣa ityetau viśeṣaṇāvasthitau vartete | tayorvaśamadhīnatvaṃ na prāpnuyāt | yadvā, indriyārthe strīdarśanādau rāgastatpratighāte kenacitkṛte sati dveṣa ityasya puruṣārthasādhakasya kvacittu mano'nukūle'rthe surasasnigdhānnādau
rāgo manaḥ pratikūle'rthe virasarukṣānnādau dveṣastathā svaputrādidarśanaśravaṇādau rāgo vairiputrādidarśanaśravaṇādau dveṣaḥ | tayorvaśaṃ na gacchedityvyācakṣate ||34||

The Gītābhūṣaṇa commentary by Baladeva

nanu prakṛtyadhīnā cetpuṃsāṃ pravṛttistarhi vidhiniṣedhaśāstre vyartha iti cettatrhā indriyasyendriyasyeti | vīpsayā sarveṣāmityuktam | tataśca jñānendriyāṇāṃ śrotrādīnāmarthe viṣaye śabdādau, karmendriyāṇāṃ ca vāgādīnāmarthe vacanādau rāgaḥ, pratikūle śāstravihite'pi satsambhāṣaṇasatsevanasattīrthāgamanādau dveṣa ityevaṃ rāgadveṣau vyavasthitau cānukūlyaprātikūlye vyavasthayā sthitau bhavato na tvaniyamenetyarthaḥ | yadyapi tadanuguṇā prāṇināṃ pravṛttistathāpi śreyolipsurjanastayo rāgadveṣayorvaśaṃ nāgacchet | hi yasmāttāvasya paripanthinau vighnakartārau bhavataḥ pānthasyeva dasyū | etaduktaṃ bhavati
anādikālapravṛttā hi vāsanā niṣṭhānubandhitvajñānābhāvasahakṛteneṣṭasādhanatvajñānena niṣiddhe'pi paradārasambhāṣaṇādau rāgamutpādya puṃsaḥ pravartayati | tatheṣṭasādhanatvajñānābhāvasahakṛtenāniṣṭasādhanatvajñānena vihite'pi satsambhāṣaṇādau dveṣamutpādya tatastānnivartayati | śāstraṃ kila satprasaṅgaśrutamaniṣṭānubhandhitvabodhanena niṣiddhānmano'nukūlādapi nivartayati dveṣamutpādya | iṣṭānubandhitvabodhanena vihite manaḥpratikūle'pi rāgamutpādya pravartayatīti na vidhiniṣedhaśāstrayorvaiyarthyamiti ||34||

__________________________________________________________

Like what you read? Consider supporting this website: