Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ |
śraddhāvanto'nasūyanto mucyante te'pi karmabhiḥ ||31||

The Subodhinī commentary by Śrīdhara

evaṃ karmānuṣṭhāne guṇamāha ye ma iti | madvākye śraddhāvanto |nasūyanto duḥkhātmake karmaṇi pravartayatīti doṣadṛṣṭimakurvantaśca me madīyamidaṃ matamanutiṣṭhanti te'pi śanaiḥ karma kurvāṇāḥ samyagjñānivatkarmabhirmucyante ||31||

The Gūḍhārthadīpikā commentary by Madhusūdana

phalābhisandhirāhityena bhagavadarpaṇabuddhyā bhagavadarpaṇabuddhyā vihitakarmānuṣṭhānaṃ sattvaśuddhijñānaprāptidvāreṇa muktiphalamityāha ye ma iti | idaṃ phalābhisandhirāhityena vihitakarmācaraṇarūpaṃ mama mataṃ nityaṃ nityavedabodhitatvenānādiparamparāgatamāvaśyakamiti sarvadeti | mānavāḥ manuṣyā ye kecinmanuṣyādhikāritvātkarmaṇāṃ śraddhāvantaḥ śāstrācāryopadiṣṭe'rthe'nanubhūte'pyevamevaitaditi viśvāsaḥ śraddhā tadvantaḥ | anasūyanto guṇeṣu doṣāviṣkaraṇamasūyā | ca duḥkhātmake karmaṇi māṃ pravartayannakāruṇiko'yamityevaṃrūpā prakṛte prasaktā
tāmasūyāṃ mayi gurau vāsudeve sarvasuhṛdyakurvanto ye'nutiṣṭhanti te'pi sattvaśuddhijñānaprāptidvāreṇa samyagjñānivan tmucyante karmabhirdharmādharmākhyaiḥ ||31||

The Sārārthavarṣiṇī commentary by Viśvanātha

svakṛtopadeśe pravartayitumāha ye ma iti ||31||

The Gītābhūṣaṇa commentary by Baladeva

śrutirahasye svamate'nuvartināṃ phalaṃ vadan tasya śraiṣṭhyaṃ vyañjayati ye ma iti | nityaṃ sarvadā śrutibodhitatvenānādiprāptaṃ | śraddhāvanto dṛḍhaviśvastāḥ | anasūyanto mocakatvaguṇavati tasmin kimamunā śramabahulena niṣphalena karmaṇetyevaṃ doṣāropaśūnyāḥ | te'pītyapiravadhāraṇe | yadvā, ye mamedaṃ matamanutiṣṭhanti ye cānuṣṭhātumaśaknuvanto'pi tatra śraddhālavaḥ, ye ca śraddhālavo'pi tannāsūyante te'pītyarthaḥ | sāmpratānuṣṭhānābhāve'pi tasmin śraddhayānasūyayā ca kṣīṇadoṣāste kiṃcitprānte tadanuṣṭhāya mucyante iti bhāvaḥ
||31||

__________________________________________________________

Like what you read? Consider supporting this website: