Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ |
aghāyurindriyārāmo moghaṃ pārtha sa jīvati ||16||

The Subodhinī commentary by Śrīdhara

yasmādevaṃ parameśvareṇaiva bhūtānāṃ puruṣārthasiddhaye karmādicakraṃ pravartitaṃ tasmāttadakurvato vṛthaiva jīvitamityāha evamiti | parameśvaravākyabhūtādvedākhyādbrahmaṇaḥ puruṣāṇāṃ karmaṇi pravṛttiḥ | tataḥ karmaniṣpattiḥ | tataḥ parjanyaḥ | tato'nnam | tato bhūtāni | bhūtānāṃ punastathaiva karmapravṛttiriti | evaṃ pravartitaṃ cakraṃ yo nānuvartayati nānutiṣṭhati so'ghāyuḥ | aghaṃ pāparūpamāyuryasya saḥ | yata indriyairviṣayeṣvevāramati, na tu īśvarārādhanārthe karmaṇi | ato moghaṃ vyarthaṃ
sa jīvati ||16||

The Gūḍhārthadīpikā commentary by Madhusūdana

bhavatyevaṃ tataḥ kiṃ phalitamityāha evamiti | parameśvarātsarvāvabhāsakanityanirdoṣavedāvirbhāvaḥ | tataḥ karmaparijñānaṃ tato'nuṣṭhānāddharmotpādaḥ | tataḥ parjanyastato'nnaṃ tato bhūtāni punastathaiva bhūtānāṃ karmapravṛttirityevaṃ parameśvareṇa pravartitaṃ cakraṃ sarvajagannirvāhakaṃ yo nānuvartayati nānutiṣṭhati so'ghāyuḥ pāpajīvano moghaṃ vyarthameva jīvati he pārtha tasya jīvanānmaraṇameva varaṃ janmāntare dharmānuṣṭhānasambhavādityarthaḥ | tathā ca śrutiḥ atho ayaṃ ātmā sarveṣāṃ
bhūtānāṃ lokaḥ sa yajjuhoti yadyajate tena devānāṃ loko'tha yadanubrūte tena ṛṣīṇāmatha yatpitṛbhyo nipṛṇāti yatprajāmicchate tena pitṝṇāmatha yanmanuṣyān vāsayate yadebhyo'śanaṃ dadāti tena manuṣyāṇāmatha yatpaśubhyastṛṇodakaṃ vindati tena paśūnāṃ yadasya gṛheṣu śvāpadā vayāṃsyāpipīlikābhya upajīvanti tena teṣāṃ lokaḥ [BAU 1.4.16] iti |

brahmavidaṃ vyāvartayati indriyārāma iti | yata indriyairviṣayeṣvāramati ataḥ karmādhikārī saṃstadakaraṇātpāpamevācinvan vyarthameva jīvatītyabhiprāyaḥ ||16||

The Sārārthavarṣiṇī commentary by Viśvanātha

etadanuṣṭhāne pratyavāyamāha evamiti | cakraṃ pūrvapaścādbhāgena pravartitam | yajñān parjanyaḥ | parjanyādannam | annātpuruṣaḥ | puruṣātpunaryajñaḥ | yajñātparjanya ityevaṃ cakraṃ yo nānuvartayati yajñānuṣṭhānena na parivartayati, sa aghāyuḥ pāpavyāptāyuḥ | ko narake na maṅkṣyatīti bhāvaḥ ||16||

The Gītābhūṣaṇa commentary by Baladeva

yajñākaraṇe doṣamāhaivamiti | parasmādbrahmaṇo vedāvirbhāvastasmādbrahmapratibodhakātyajñastataḥ parjanyastato'nnaṃ tato bhūtāni punastathaiva bhūtānāṃ karmapravṛttirityevaṃ nikhilajagannirvāhakaṃ pareśena prajāpatinā pravartitaṃ cakraṃ yo nānuvartayati sa janaḥ pareśavimukho'ghāyuḥ pāpajīvano moghaṃ vyarthameva jīvati | he pārtha yadasāvindriyairviṣayeṣveva ramate na tu parabrahmābhimate yajñe taccheṣāśane ca ||16||

__________________________________________________________

Like what you read? Consider supporting this website: