Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ |
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ||12||

The Subodhinī commentary by Śrīdhara

etadeva spaṣṭīkurvan karmākaraṇe doṣamāha iṣṭāniti | yajñairbhāvitāḥ santo devā vṛṣṭyādidvāreṇa vo yuṣmabhyaṃ bhogān dāsyante hi | ato devairdattānannādīnebhyo devebhyaḥ pañcayajñādibhiradattvā yo bhuṅkte, sa stenaścaura eva jñeyaḥ ||12||

The Gūḍhārthadīpikā commentary by Madhusūdana

na kevalaṃ pāratrikameva phalaṃ yajñāt, kintvaihikamapītyāha iṣṭāniti | abhilaṣitān bhogān paśvannahiraṇyādīn vo yuṣmabhyaṃ devā dāsyante vitariṣyanti | hi yasmādyajñairbhāvitāstoṣitāste | yasmāttairṛṇavadbhavadbhyo dattā bhogāstasmāttairdevairdattān bhogānebhyo devebhyo'pradāya yajñeṣu devodeśenāhutīrasampādya yo bhuṅkte dehendriyāṇyeva tarpayati stena eva taskara eva sa devasvāpahārī devārṇapākaraṇāt ||12||

The Sārārthavarṣiṇī commentary by Viśvanātha

etadeva spaṣṭīkurvan karmākaraṇe doṣamāha iṣṭāniti | tairdattān vṛṣṭyādidvāreṇānnādīnnādīnutpādetyarthaḥ | ebhyo devebhyaḥ pañcamahāyajñādibhiradattvā yo bhuṅkte, sa tu caura eva ||12||

The Gītābhūṣaṇa commentary by Baladeva

etadeva viśadayan karmānuṣṭhānena doṣamāha iṣṭāniti | pūrvabhāvitamadaṅgabhūtā devā vo yuṣmabhyamiṣṭānmumukṣukāmyānuttarottarayajñāpekṣān bhogān dāsyanti vṛṣṭyādidvārā vrīhyādīnutpādyetyarthaḥ | svārcanārthaṃ tairdevairdattāṃstān bhogānebhyaḥ pañcayajñādibhirapradāya kevalātmatṛptikaro yo bhuṅkte sa stenaścaura eva | devastānyapahṛtya tairātmanaḥ poṣāt | cauro bhūpādiva sa yamāddaṇḍamarhati pumarthānarhaḥ ||12||

__________________________________________________________

Like what you read? Consider supporting this website: