Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

karmendriyāṇi saṃyamya ya āste manasā smaran |
indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate ||6||

The Subodhinī commentary by Śrīdhara

ato'jñaṃ karmatyāginaṃ nindati karmendriyāṇīti | vākpāṇyādīni karmendriyāṇi | saṃyamya bhagavaddhyānacchalena indriyārthān viṣayān smarannāste aviśuddhatayā manasā ātmani sthairyābhāvāt, sa mithyācāraḥ kapaṭācāro dāmbhika ucyata ityarthaḥ ||6||

The Gūḍhārthadīpikā commentary by Madhusūdana

yathākathaṃcidautsukyamātreṇa kṛtasaṃnyāsastvaśuddhacittastatphalabhāṅna bhavati yataḥ | yo vimūḍhātmā rāgadveṣādidūṣitāntaḥkaraṇa autsukyamātreṇa karmendriyāṇi vākpāṇyādīni saṃyamya nigṛhya bahirindriyaiḥ karmāṇyakurvanniti yāvat | manasā rāgādipreritendriyārthān śabdādīnna tvātmatattvaṃ smarannāste kṛtasaṃnyāso'hamityabhimānena karmaśūnyastiṣṭhati sa mithyācāraḥ sattvaśuddhyabhāvena phalāyogyatvātpāpācāra ucyate |

tvaṃpadārthavivekāya saṃnyāsaḥ sarvakarmaṇām |
śrutyeha vihito yasmāttattyāgī patito bhavet ||

ityādidharmaśāstreṇa | ata upapannaṃ na ca saṃnyasanādevāśuddhāntaḥkaraṇaḥ siddhiṃ samadhigacchatīti ||6||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu tādṛśo'pi sannyāsī kaścit | kaścidindriyavyāpāraśūnyo mudritākṣo dṛśyate ? tatrāha karmendriyāṇi, vākpāṇyādīni nigṛhya yo manasā dhyānacchalena viṣayān smarannāste, sa mithyācāro dāmbhikaḥ ||6||

The Gītābhūṣaṇa commentary by Baladeva

nanu rāgadivyāpāraśūnyo mudritaśrotrādiḥ kaścitkaścidyadi dṛśyate tatrāha karmendriyāṇīti | yo yatiḥ karmendriyāṇi vāgādīni saṃyamya manasā dhyānachadmanā indriyārthān śabdasparśādīn smarannāste sa vimūḍhātmā mūrkho mithyācāraḥ kathyate | sa ca niruddharāgāderajñasya niṣkāmakarmānuṣṭhānena manaḥśuddheranudayātśrotrādyaprasāre'pyaśuddhatvānmanasā tadviṣayāṇāṃ sma raṇājjñānāyodyatasyāpi tasya jñānalābhātmithyācāro vyarthavāgādiniyamakriyo dāmbhika ityarthaḥ ||6||

__________________________________________________________

Like what you read? Consider supporting this website: