Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

prasāde sarvaduḥkhānāṃ hānirasyopajāyate |
prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate ||65||

The Subodhinī commentary by Śrīdhara

prasāde sati kiṃ syādityatrāha prasāda iti | prasāde sati sarvaduḥkhanāśaḥ | tataśca prasannacetaso buddhiḥ pratiṣṭhitā bhavatītyarthaḥ ||65||

The Gūḍhārthadīpikā commentary by Madhusūdana

prasādamadhigacchatītyuktaṃ tatra prasāde sati kiṃ syādityucyate prasāda iti | cittasya prasāde svacchatvarūpe sati sarvaduḥkhānāmādhyātmikādīnāmajñānavilasitānāṃ hānirvināśo'sya yaterupajāyate | hi yasmātprasannacetaso yaterāśu śīghrameva buddhirbrahmātmaikyākārā paryavatiṣṭhate pari samantādavatiṣṭhate sthirā bhavati viparītabhāvanādipratibandhābhāvāt | tataśca prasāde sati buddhiparyavasthānaṃ tatastadvirodhyajñānanivṛttiḥ | tatastatkāryasakaladuḥkhahāniriti krame'pi prasāde yatrādhikyāya sarvaduḥkhahānikaratvakathanamiti na virodhaḥ ||65||

The Sārārthavarṣiṇī commentary by Viśvanātha

buddhiḥ paryavatiṣṭhate sarvatobhāvena svābhīṣṭaṃprati sthirībhavatīti viṣayagrahaṇābhāvādapi samucitaviṣayagrahaṇaṃ tasya sukhamiti bhāvaḥ | prasannacetaso iti cittaprasādo bhaktyaiveti jñeyam | tayā vinā tu na cittaprasāda iti prathamaskandha eva prapañcitam | kṛtavedāntaśāstrasyāpi vyāsasyāprasannacittasya śrīnāradopadiṣṭayā bhaktyaiva cittaprasādadṛṣṭeḥ ||65||

The Gītābhūṣaṇa commentary by Baladeva

prasāde sati kiṃ syādityāha asya yogino manaḥ prasāde sati sarveṣāṃ prakṛtisaṃsargakṛtānāṃ duḥkhānāṃ hānirupajāyate | prasannacetasaḥ svātmayāthātmyaviṣayā buddhiḥ paryavatiṣṭhate sthirā bhavati ||65||

__________________________________________________________

Like what you read? Consider supporting this website: