Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

buddhiyukto jahātīha ubhe sukṛtaduṣkṛte |
tasmādyogāya yujyasva yogaḥ karmasu kauśalam ||50||

The Subodhinī commentary by Śrīdhara

buddhiyogayuktastu śreṣṭha ityāha buddhiyukta iti | sukṛtaṃ svargādiprāpakaṃ duṣkṛtaṃ nirayādiprāpakam | te ubhe ihaiva janmani parameśvaraprasādena tyajati | tasmādyogāya tadarthāya karmayogāya yujyasva ghaṭasva | yogo hi karmasu kauśalam | svadharmākhyeṣu karmasu vartamānasya siddhyasiddhyoḥ samatvabuddhirīśvarārpitacetastayā tatkauśalaṃ kuśalabhāvaḥ | taddhi kauśalaṃ yadbandhasvabhāvānyapi karmāṇi samatvabuddhyā svabhāvānnivartante | tasmātsamatvabuddhiyukto bhava tvam ||50||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ buddhiyogābhāve doṣamuktvā tadbhāve guṇamāha buddhīti | iha karmasu buddhiyuktaḥ samatvabuddhyā yukto jahāti parityajati ubhe sukṛtaduṣkṛte puṇyapāpe sattvaśuddhijñānaprāptidvāreṇa | yasmādevaṃ tasmātsamatvabuddhiyogāya tvaṃ yujyasva ghaṭasvodyukto bhava | yasmādīdṛśaḥ samatvabuddhiyoga īśvarārpitacetasaḥ karmasu pravartamānasya kauśalaṃ kuśalabhāvo yadbandhahetūnāmapi karmaṇāṃ tadabhāvo mokṣaparyavasāyitvaṃ ca tanmahatkauśalam |

samatvabuddhiyuktaḥ karmayogaḥ karmātmāpi san duṣṭakarmakṣayaṃ karotīti mahākuśalaḥ | tvaṃ tu na kuśalo yataścetano'pi san sajātīyaduṣṭakṣayaṃ na karoṣīti vyatireko'tra dhvanitaḥ | athavā iha samatvabuddhiyukte karmaṇi kṛte sati sattvaśuddhidvāreṇa buddhiyuktaḥ paramātmasākṣātkāravān sañjahātyubhe sukṛtaduṣkṛte | tasmātsamatvabuddhiyuktāya karmayogāya yujyasva | yasmātkarmasu madhye samatvabuddhiyuktaḥ karmayogaḥ kauśalaṃ kuśalo duṣṭakarmanivāraṇacatura ityarthaḥ ||50||

The Sārārthavarṣiṇī commentary by Viśvanātha

yogāyoktalakṣaṇāya yujyasva ghaṭasva | yataḥ karmasu sakāmaniṣkāmeṣu madhye yoga evodāsīnatvena karmakaraṇameva | kauśalaṃ naipuṇyamityarthaḥ ||50||

The Gītābhūṣaṇa commentary by Baladeva

uktasya buddhiyogasya prabhāvamāha buddhīti | iha karmasu yo buddhiyuktaḥ pradhānaphalatyāgaviṣayānuṣaṅgaphalasiddhyasiddhisamatvaviṣayayā ca buddhyā yuktastāni karoti, sa ubhe anādikālasañcite jñānapratibandhake sukṛtaduṣkṛte jahāti vināśayatītyarthaḥ | tasmāduktāya buddhiyogāya yujyasva ghaṭasva | yasmātkarmayogastādṛśabuddhisambandhaḥ | kauśalaṃ cāturyaṃ bandhakānāmeva buddhisamparkādviśodhitaviṣapāradanyāyena mocakatvena pariṇāmāt ||50||

__________________________________________________________

Like what you read? Consider supporting this website: