Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

vyavasāyātmikā buddhirekeha kurunandana |
bahuśākhā hyanantāśca buddhayo'vyavasāyinām ||41||

The Subodhinī commentary by Śrīdhara

kuta ityapekṣāyāmubhayorvaiṣamyamāha vyavasāyātmiketi | iha īśvarārādhanalakṣaṇe karmayoge vyavasāyātmikā parameśvarabhaktyaiva dhruvaṃ tariṣyāmīti niścayātmikā ekaiva ekaniṣṭhaiva buddhirbhavati | avyavasāyināṃ tu īśvarārādhanabahirmukhānāṃ kāmināṃ kāmānāmānantyātanantāḥ | tatrāpi hi karmaphalaguṇaphalatvādiprakārabhedādbahuśākhāśca buddhayo bhavanti | īśvarārādhanārthaṃ hi nityaṃ naimittikaṃ ca karma kiñcidaṅgavaiguṇye'pi na naśyati | yathā śaknuyāttathā kuryāditi hi tadvidhīyate | na ca vaiguṇyamapi | īśvaroddeśenaiva vaiguṇyopaśamāt | na tu tathā kāmyaṃ karma | ato mahadvaiṣamyamiti bhāvaḥ
||41||

The Gūḍhārthadīpikā commentary by Madhusūdana

etadupapādanāya tametamiti vākyavihitānāmekārthatvamāha vyavasāyātmiketi | he kurunandaneha śreyomārge tametamiti vākye vyavasāyātmikātmatattvaniścayātmikā buddhirekaiva caturṇāmāśramāṇāṃ sādhyā vivakṣitā vedānuvacanena ityādau tṛtīyāvibhaktyā pratyekaṃ nirapekṣasādhanatvabodhanāt | bhinnārthatve hi samuccayaḥ syāt | ekārthatve'pi darśapūrṇamāsābhyāmitivaddvandvasamāsena yadagnaye ca prajāpataye cetivaccaśabdena na tathātra kiṃcitpramāṇamastītyarthaḥ | sāṅkhyaviṣayā yogaviṣayā ca buddhirekaphalatvādekā vyavasāyātmikā sarvaviparītabuddhīnāṃ bādhikā nirdoṣavedavākyasamutthatvāditarāstvavyavasāyināṃ buddhayo bādhyā ityartha iti
bhāṣyakṛtaḥ | anye tu parameśvarārādhanenaiva saṃsāraṃ tariṣyāmīti niścayātmikaikaniṣṭhaiva buddhiriha karmayoge bhavatītyarthamāhuḥ | sarvathāpi tu jñānakāṇḍānusāreṇa svalpamapyasya dharmasya trāyate mahato bhayātityupapannam | karmakāṇḍe punarbahuśākhā anekabhedāḥ kāmānāmanekabhedatvāt | anantāśca karmaphalaguṇaphalādiprakāropaśākhābhedāt, buddhayo bhavantyavyavasāyināṃ tattatphalakāmānām | buddhīnāmānantyaprasiddhidyotanārtho hiśabdaḥ | ataḥ kāmyakarmāpekṣayā mahadvailakṣaṇyaśuddhyarthakarmaṇāmityabhiprāyaḥ ||41||

The Sārārthavarṣiṇī commentary by Viśvanātha

kiṃ ca sarvābhyo'pi buddhibhyo bhaktiyogaviṣayiṇyeva buddhiruktṛṣṭetyāha vyavasāyeti | iha bhaktiyoge vyavasāyātmikā buddhirekaiva | mama śrīmadgurūpadiṣṭaṃ bhagavatkīrtanasmaraṇacaraṇaparicarṇādikametadeva mama sādhanametadeva mama sādhyametadeva mama jīvātuḥ sādhanasādhyadaśayostyaktumaśakyametadeva me kāmyametadeva me kāryametadanyanna me kāryaṃ nāpyabhilaṣaṇīyaṃ svapne'pītyatra sukhamastu duḥkhaṃ vāstu saṃsāro naśyatu na naśyatu | tatra mama kāpi na kṣatirityevaṃ niścayātmikā buddhirakaitavabhaktāveva sambhavet | taduktaṃ tato bhajeta māṃ bhaktyā śraddhālurdṛḍhaniścayaḥ
[BhP 11.20.28] iti |

tato'nyatra naiva buddhireketyāha bahviti | bahavaḥ śākhā yāsāṃ tāḥ | tathā hi karmayoge kāmānāmānantyādbuddhayo'nantāḥ | tathaiva jñānayoge prathamamantaḥkaraṇaśuddhyarthaṃ niṣkāmakarmaṇi buddhistatastasmin śuddhe sati karmasaṃnyāse buddhiḥ | tadā jñāne buddhiḥ | jñānavaiphalyābhāvārthaṃ bhaktau buddhiḥ jñānaṃ ca mayi saṃnyasetiti bhagavadukterjñānasaṃnyāse ca bhaktau buddhiriti buddhayo'nantāḥ | karmajñānabhaktīnāmavaśyānuṣṭheyatvāttattacchākhā apyanantāḥ ||41||

The Gītābhūṣaṇa commentary by Baladeva

kāmyakarmaviṣayakabuddhito niṣkāmakarmaviṣayakabuddhervaiśiṣṭyamāha vyavasāyeti | he kurunandana iha vaidikeṣu sarveṣu karmasu vyavasāyātmikā bhagavadarcanarūpairniṣkāmakarmabhirviśuddhacitto viṣorṇādivattadantargatena jñānenātmayāthātmyamahamanubhaviṣyāmīti niścayarūpā buddhirekā ekavviṣayatvāt | ekasmai tadanubhavāya teṣāṃ vihitatvāditi yāvat | avyavasāyināṃ kāmyakarmānuṣṭhātṝṇāṃ tu buddhayo hyanantāḥ | paśvannaputrasvargādyanantakāmaviṣayatvāt | tatrāpi bahuśākhāḥ | ekaphalake'pi darśapaurṇamāsādāvāyuḥ suprajastādyavāntarānekaphalāśaṃsāśravaṇāt
| atra hi dehātiriktātmajñānamātramapekṣate na tūktātmayāthātmyaṃ tanniścaye kāmyakarmasu pravṛtterasambhavāt ||41||

__________________________________________________________

Like what you read? Consider supporting this website: