Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi |
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi ||33||

The Subodhinī commentary by Śrīdhara

viparyaye doṣamāha atha cediti ||33||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu nāhaṃ yuddhaphalakāmaḥ | na kāṅkṣe vijayaṃ kṛṣṇa, api trailokyarājyasya ityuktatvāttatkathaṃ mayā kartavyamityāśaṅkyākaraṇe doṣamāha atha cediti | atheti pakṣāntare | imaṃ bhīṣmadroṇādivīrapuruṣapratiyogikaṃ dharmyaṃ hiṃsādidoṣaṇāduṣṭaṃ satāṃ dharmādanapetāmiti | sa ca manunā darśitaḥ

na kūṭairāyudhairhanyādyudhyamāno raṇe ripūn |
na karṇibhirnāpi digdhairnāgnijvalitatejanaiḥ ||
na ca hanyātsthalārūḍhaṃ na klībaṃ na kṛtāñjalim |
na muktakeśaṃ nāsīnaṃ na tavāsmīti vādinam ||
na suptaṃ na visaṃnāhaṃ na nagnaṃ na nirāyudham |
nāyudhyamānaṃ paśyantaṃ na pareṇa samāgatam ||
nāyudhavyasanaprāptaṃ nārtaṃ nātiparikṣatam |
na bhītaṃ na parāvṛttaṃ satāṃ dharmamanusmaran || [Manu 7.91-94] iti |

satāṃ dharmamullaṅghya yudhyamāno hi pāpīyān syāt | tvaṃ tu parairāhūto'pi saddharmopetamapi saṅgrāmaṃ yuddhaṃ na kariṣyasi dharmato lokato bhītaḥ parāvṛtto bhaviṣyasi cettato nirjitya parasainyāni kṣitiṃ dharmeṇa pālayet[Parāśara-smṛti 1.58] ityādiśāstravihitasya yuddhasyākaraṇātsvadharmaṃ hitvānanuṣṭhāya kīrtiṃ ca mahādevādisamāgamanimittāṃ hitvā na nivarteta saṅgrāmātityādiśāstraniṣiddhasaṅgrāmanivṛttyā ca raṇajanyaṃ pāpameva kevalamavāpsyasi na tu dharmaṃ kīrtiṃ cetyabhiprāyaḥ |

athavā'nekajanmārjitaṃ dharmaṃ tyaktvā rājakṛtaṃ pāpamevāvāpsyasītyarthaḥ | yasmāttvāṃ parāvṛttamete duṣṭā avaśyaṃ haniṣyanti ataḥ parāvṛttahataḥ saṃściropārjitanijasukṛtaparityāgena paropārjitaduṣkṛtamātrabhāṅmā bhūrityabhiprāyaḥ | tathā ca manuḥ

yastu bhītaḥ parāvṛttaḥ saṅgrāme hanyate paraiḥ |
bharturyadduṣkṛtaṃ kiṃcittatsarvaṃ pratipadyate ||
yaccāsya sukṛtaṃ kiṃcidamutrārthamupārjitam |
bhartā tatsarvamādatte parāvṛttahatasya tu || [Manu 7.95-96] iti |

yājñavalkyo'pi rājā sukṛtamādatte hatānāṃ vipalāyināmiti | tena yaduktam pāpamevāśrayedasmān hatvaitānātatāyinaḥ [Gītā 1.36], etānna hantumicchāmi ghanto'pi madhusūdana [Gītā 1.35] iti tannirākṛtaṃ bhavati ||33||

The Sārārthavarṣiṇī commentary by Viśvanātha

vipakṣe doṣamāha atheti caturbhiḥ ||33||

The Gītābhūṣaṇa commentary by Baladeva

vipakṣe doṣān darśayati athetyādibhiḥ | svasya tava dharmyaṃ yuddhalakṣaṇaṃ kīrtiṃ ca rudrasantoṣaṇanivātakavacādivadhalabdhāṃ hitvā pāpaṃ na nivarteta saṅgrāmādityādi smṛtipratiṣiddhaṃ svadharmatyāgalakṣaṇaṃ prāpsyasi ||33||

__________________________________________________________

Like what you read? Consider supporting this website: