Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

vāsāṃsi jīrṇāni yathā vihāya
navāni gṛhṇāti naro'parāṇi |
tathā śarīrāṇi vihāya jīrṇāni
anyāni saṃyāti navāni dehī ||22||

The Subodhinī commentary by Śrīdhara

nanvātmano'vināśe'pi tadīyaśarīranāśaṃ paryālocya śocāmīiti cet? tatrāha vāsāṃsīti | karmaṇi bandhanānāṃ nūtanānāṃ dehānāmavaśyambhāvitvātna tajjīrṇadehanāśe śokāvakāśa ityarthaḥ ||22||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanvevamātmano vināśitvābhāve'pi dehānāṃ vināśitvādyuddhasya ca tannāśakatvātkathaṃ bhīṣmādidehānāmanekasukṛtasādhanānāṃ mayā yuddhena vināśaḥ kārya ityāśaṅkāyā uttaraṃ vāsāṃsīti |

jīrṇāni vihāya vastrāṇi navāni gṛhṇāti vikriyāśūnya eva naro yathetyetāvataiva virvāhe'parāṇīitviśeṣaṇamutkarṣātiśayakhyāpanārtham | tena yathā nikṛṣṭāni vastrāṇi vihāyotkṛṣṭāni jano gṛhṇātītyaucityāyātam | tathā jīrṇāni vayasā tapasā ca kṛśāni bhīṣmādiśarīrāṇi vihāyānyāni devādiśarīrāṇi sarvotkṛṣṭāni ciropārjitadharmaphalabhogāya saṃyāti samyaggarbhavāsādikleśavyatirekeṇa prāpnoti dehī prakṛṣṭadharmānuṣṭhātṛdehavān bhīṣmādirityarthaḥ | anyannavataraṃ kalyāṇataraṃ rūpaṃ kurute pitryaṃ gandharvaṃ daivaṃ prājāpatyaṃ brāhmaṃ ityādi śruteḥ |

etaduktaṃ bhavati bhīṣmādayo hi yāvajjīvaṃ dharmānuṣṭhānakleśenaiva jarjaraśarīrā vartamānaśarīrapātamantareṇa tatphalabhogāyāsamarthā yadi dharmayuddhena svargapratibandhakāni jarjarāṇi śarīrāṇi pātayitvā divyadehasampādanena svargabhogayogyāḥ kriyante tvayā tadatyantamupakṛtvā eva te | duryodhanādīnāmapi svargabhogayogyadehasampādanānmahānupakāra eva | tathā cātyantamupakārake yuddhe'pakārakatvabhramaṃ kārṣīriti | aparāṇi anyāni saṃyātīti padatrayavaśādbhagavadabhiprāya evamabhyūhitaḥ | anena dṛṣṭāntenāvikṛtapratipādanamātmanaḥ kriyata iti tu prācāṃ vyākhyānamatispaṣṭam ||22||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu madīyayuddhādbhīṣmasaṃjñakaṃ śarīraṃ tu jīvātmā tyakṣyatyeva ityatastvaṃ cāhaṃ ca tatra hetu bhavāva eva ityata āha vāsāṃsīti | navīnaṃ vastraṃ paridhāpayituṃ jīrṇavastrasya tyajane kaścitkiṃ doṣo bhavatīti bhāvaḥ | tathā śarīrāṇīti bhīṣmo jīrṇaśarīraṃ parityajya divyaṃ navyaṃ anyaccharīraṃ prāpsyatīti kastava mama doṣo bhavatīti bhāvaḥ ||22||

The Gītābhūṣaṇa commentary by Baladeva

nanu bhūdātmanāṃ vināśo bhīṣmādisaṃjñānāṃ taccharīrāṇāṃ tatsukhasādhanānāṃ yuddhena vināśe tatsukhavicchedahetuko doṣaḥ syādeva | anyathā prāyaścittaśāstrāṇi nirviṣayāṇi syuriti cettatrāha vāsāṃsīti | sthūlajīrṇavāsastyāgena navīnavāsodhāraṇamiva vṛddhanṛdehatyāgena yuvadevadehadhāraṇaṃ teṣāmātmanāmatisukhakarameva | tadubhayaṃ ca yuddhenaiva kṣipraṃ bhavedityupakārakāttasmānmā viraṃsīriti bhāvaḥ | saṃyātīti samyaggarbhavāsādiyātanāṃ vinaiva śīghrameva prāpnotītyarthaḥ | prāyaścittavākyāni tu yajñayuddhavadhādanyasmin vadhe
neyāni ||22||

__________________________________________________________

Like what you read? Consider supporting this website: