Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 1.8-9

bhavān bhīṣmaśca karṇaśca kṛpaśca samitiṃjayaḥ |
aśvatthāmā vikarṇaśca saumadattirjayadrathaḥ ||8||
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ |
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ||9||

The Subodhinī commentary by Śrīdhara

tāneṣāha bhavāniti dvābhyām | bhavān droṇaḥ | samitiṃ saṃgrāmaṃ jayatīti tathā | saumadattiḥ somadattasya putro bhūriśravāḥ | anye ceti madarthe matprayojanārthaṃ jīvitaṃ tyaktumadhyavasitā ityarthaḥ | nānā anekāni śastrāni praharaṇasādhanāni yeṣāṃ te | yuddhe viśāradā nipuṇā ityarthaḥ ||89||

The Sārārthavarṣiṇī commentary by Viśvanātha

saumadattirbhūriśravāḥ | tyaktajīvitā iti jīvitatyāgenāpi yadi madupakāraḥ syāttadā tadapi kartuṃ pravṛttā ityarthaḥ | vastutastu mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasāciniti bhagavadukterduryodhanasarasvatī satyamevāha sma || 89||

The Gītābhūṣaṇa commentary by Baladeva

bhavāniti | bhavān droṇaḥ | vikarṇo madbhrātā kaniṣṭhaḥ | saumadattirbhūriśravāḥ | samitiñjayaḥ saṃgrāmavijayīti droṇādīnāṃ saptānāṃ viśeṣaṇam | nanvetāvanta eva matsainye viśiṣṭāḥ kintvasaṅkhyeyāḥ santītyāha anye ceti | bahavo jayadrathakṛtavarmaśalyaprabhṛtayaḥ | tyaktetyādi karmaṇi niṣṭhā jīvitāni tyaktuṃ kṛtaniścayā ityarthaḥ | itthaṃ ca teṣāṃ sarveṣāṃ mayi snehātirekātśauryātirekādyuddhapāṇḍityācca madvijayaḥ siddhyedeveti dyotyate ||89||

__________________________________________________________

Like what you read? Consider supporting this website: