Ashtavakra Gita [sanskrit]

by John Richards | 1994 | 2,996 words

Ashtavakra Gita is a Sanskrit text belonging to the Advaita Vedanta school of orthodox Indian philosophy, instructing the reader in some of the core concepts. Traditionally believed to be authored by sage Ashtavakra, it is presented in the form of a dialogue between him and Janaka, king of Mithila. Alternative titles: अष्टावक्रगीता, Aṣṭāvakragītā, Astavakragita, अष्टावक्र-गीता, Aṣṭāvakra-gītā.

Chapter 20

janaka uvāca |
kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ |
kva śūnyaṃ kva ca nairāśyaṃ matsvarūpe nirañjane || 1 ||
[Analyze grammar]

kva śāstraṃ kvātmavijñānaṃ kva vā nirviṣayaṃ manaḥ |
kva tṛptiḥ kva vitṛṣṇatvaṃ gatadvandvasya me sadā || 2 ||
[Analyze grammar]

kva vidyā kva ca vā'vidyā kvāhaṃ kvedaṃ mama kva vā |
kva bandhaḥ kva ca vā mokṣaḥ svarūpasya kva rūpatā || 3 ||
[Analyze grammar]

kva prārabdhāni karmāṇi jīvanmuktirapi kva vā |
kva tadvidehakaivalyaṃ nirviśeṣasya sarvadā || 4 ||
[Analyze grammar]

kva kartā kva ca vā bhoktā niṣkriyaṃ sphuraṇaṃ kva vā |
kvāparokṣaṃ phalaṃ vā kva niḥsvabhāvasya me sadā || 5 ||
[Analyze grammar]

kva lokaṃ kva mumukṣurvā kva yogī jñānavānkva vā |
kva baddhaḥ kva ca vā muktaḥ svasvarūpe'hamadvaye || 6 ||
[Analyze grammar]

kva sṛṣṭiḥ kva ca saṃhāraḥ kva sādhyaṃ kva ca sādhanam |
kva sādhakaḥ kva siddhirvā svasvarūpe'hamadvaye || 7 ||
[Analyze grammar]

kva pramātā pramāṇaṃ vā kva prameyaṃ kva ca pramā |
kva kiñcitkva na kiñcidvā sarvadā vimalasya me || 8 ||
[Analyze grammar]

kva vikṣepaḥ kva caikāgryaṃ kva nirbodhaḥ kva mūḍhatā |
kva harṣaḥ kva viṣādo vā sarvadā niṣkriyasya me || 9 ||
[Analyze grammar]

kva caiṣa vyavahāro vā kva ca sā paramārthatā |
kva sukhaṃ kva ca vā duḥkhaṃ nirvimarśasya me sadā || 10 ||
[Analyze grammar]

kva māyā kva ca saṃsāraḥ kva prītirviratiḥ kva vā |
kva jīvaḥ kva ca tadbrahma sarvadā vimalasya me || 11 ||
[Analyze grammar]

kva pravṛttirnivṛttirvā kva muktiḥ kva ca bandhanam |
kūṭasthanirvibhāgasya svasthasya mama sarvadā || 12 ||
[Analyze grammar]

kvopadeśaḥ kva vā śāstraṃ kva śiṣyaḥ kva ca vā guruḥ |
kva cāsti puruṣārtho vā nirupādheḥ śivasya me || 13 ||
[Analyze grammar]

kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayam |
bahunā'tra kimuktena kiñcinnottiṣṭhate mama || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ashtavakra Gita Chapter 20

Cover of edition (1994)

Ashtavakra Gita (song of Ashtavakra)
by John Richards (1994)

Or the Song of Ashtavakra, Ashtavakra Samhita

Cover of edition (2016)

Astavakra (Ashtavakra) Gita
by Swami Chinmayananda (2016)

Sanskrit Text, Transliteration, Word-to-Word Meaning, Translation and Detailed Commentary

Buy now!
Cover of edition (2013)

Ashtavakra Gita
by Kaka Hariom (2013)

Word-to-Word Meaning with Hindi Translation

Buy now!
Like what you read? Consider supporting this website: