Ashtavakra Gita [sanskrit]

by John Richards | 1994 | 2,996 words

Ashtavakra Gita is a Sanskrit text belonging to the Advaita Vedanta school of orthodox Indian philosophy, instructing the reader in some of the core concepts. Traditionally believed to be authored by sage Ashtavakra, it is presented in the form of a dialogue between him and Janaka, king of Mithila. Alternative titles: अष्टावक्रगीता, Aṣṭāvakragītā, Astavakragita, अष्टावक्र-गीता, Aṣṭāvakra-gītā.

aṣṭāvakra uvāca |
kṛtākṛte ca dvandvāni kadā śāntāni kasya vā |
evaṃ jñātveha nirvedādbhava tyāgaparo'vratī || 1 ||
[Analyze grammar]

kasyāpi tāta dhanyasya lokaceṣṭāvalokanāt |
jīvitecchā bubhukṣā ca bubhutsopaśamaṃ gatāḥ || 2 ||
[Analyze grammar]

anityaṃ sarvamevedaṃ tāpatritayadūṣitam |
asāraṃ ninditaṃ heyamiti niścitya śāmyati || 3 ||
[Analyze grammar]

ko'sau kālo vayaḥ kiṃ vā yatra dvandvāni no nṛṇām |
tānyupekṣya yathāprāptavartī siddhimavāpnuyāt || 4 ||
[Analyze grammar]

nānā mataṃ maharṣīṇāṃ sādhūnāṃ yogināṃ tathā |
dṛṣṭvā nirvedamāpannaḥ ko na śāmyati mānavaḥ || 5 ||
[Analyze grammar]

kṛtvā mūrtiparijñānaṃ caitanyasya na kiṃ guruḥ |
nirvedasamatāyuktyā yastārayati saṃsṛteḥ || 6 ||
[Analyze grammar]

paśya bhūtavikārāṃstvaṃ bhūtamātrānyathārthataḥ |
tatkṣaṇādbandhanirmuktaḥ svarūpastho bhaviṣyasi || 7 ||
[Analyze grammar]

vāsanā eva saṃsāra iti sarvā vimuñca tāḥ |
tattyāgo vāsanātyāgātsthitiradya yathā tathā || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ashtavakra Gita Chapter 9

Cover of edition (1994)

Ashtavakra Gita (song of Ashtavakra)
by John Richards (1994)

Or the Song of Ashtavakra, Ashtavakra Samhita

Cover of edition (2016)

Astavakra (Ashtavakra) Gita
by Swami Chinmayananda (2016)

Sanskrit Text, Transliteration, Word-to-Word Meaning, Translation and Detailed Commentary

Buy now!
Cover of edition (2013)

Ashtavakra Gita
by Kaka Hariom (2013)

Word-to-Word Meaning with Hindi Translation

Buy now!
Like what you read? Consider supporting this website: