Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

jīrṇaṃ viṣaghnauṣadhibhirhataṃ dāvāgnivātātapaśoṣitaṃ ||33||
svabhāvato na guṇaiḥ suyuktaṃ dūṣiviṣākhyāṃ viṣamabhyupaiti||33||
vīryālpabhāvādavibhāvyametat kaphāvṛtaṃ varṣagaṇānubandhi||34||

tenārdito bhinnapurīṣavarṇo duṣṭāsrarogī tṛḍarocakārtaḥ||34||
mūrcchan vaman gadgadavāk vimuhyan bhavecca dūṣyodaraliṅgajuṣṭaḥ||35||
āmāśayasthe kaphavātarogī pakvāśayasthe'nilapittarogī||35||

bhavennaro dhvastaśiroruhāṅgo vilūnapakṣaḥ sa yathā vihaṅgaḥ||36||
sthitaṃ rasādiṣvathavā vicitrān karoti dhātuprabhavān vikārān||36||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yadviṣaṃ purāṇaṃ, viṣaghnauṣadhibhirvā hatavīryaṃ, yadvā dāvāgnītyādibhiḥ śoṣitaṃ, svabhavenaiva guṇairna suṣṭhu yuktaṃ, tad dūṣīviṣasaṃjñāmupaiti| tathā vīryasyālpatvādetadavibhāvyaṃ-alakṣyam| tathā kaphenāvṛtaṃ varṣavṛndaṃ ca tatsthāyi| tena-dūṣīviṣeṇa, pīḍito bhinnapurīṣavarṇādikaḥ syāt| tathā mūrcchāṃ gacchan vamannasphuṭavāk tathā vimuhyan tathā dūṣyenopalakṣita udare yāni liṅgāni (hṛ.ni. a. 12/20), taiḥ sevitaśca bhavet| āmāśayasthe dūṣīviṣe kaphavātarogī syāt pakvāśayasthe dūṣīviṣe'nilapittarogī syāt| upajātayaḥ| dhvastāḥ kacāḥ śarīraṃ ca yasya sa dhvastaśirotuhāṅgo vilūnapakṣaḥ pakṣīva bhavet| rasādiṣu ca sthitaṃ nānāvidhān dhātuprabhavān vikārān karoti| upendravajrāvṛttam| §23550

Like what you read? Consider supporting this website: