Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

athāto guhyarogavijñānīyaṃ vyākhyāsyāmaḥ||2||
iti ha smāhurātreyādayo maharṣayaḥ||2||
strīvyavāyanivṛttasya sahasā bhajato'thavā||1||

doṣādhyuṣitasaṅkīrṇamalināṇurajaḥ pathām||1||
anyayonimanicchantīmagamyāṃ navasūtikām||2||

dūṣitaṃ spṛśatastoyaṃ ratānteṣvapi naiva ||2||
vivardhayiṣayā tīkṣṇān pralepādīn prayacchataḥ||3||

muṣṭidantanakhotpīḍāviṣavacchūkapātanaiḥ||3||
veganigrahadīrghātikharasparśavighaṭṭanaiḥ||4||
doṣā duṣṭā gatā guhyaṃ trayoviṃśatimāmayān||4||

janayantyupadaṃśādīn————————————||5||§23098

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vanitāsambhogānnivṛttasya sahasā-akasmādeva, strīvyavāyaṃ bhajataḥ| kecit karādinaiva vyavāyābhāsaṃ kurvanti tannivṛttyai strīgrahaṇam| athaveti vakṣyamāṇaguṇāṃ striyaṃ sevamānasya| kimbhūtām? vātādyadhiṣṭhitastathā saṅkīrṇaḥ-saṅkaṭo, malino'ṇuḥ-sūkṣmo, rajomārgo yasyāstāṃ tathāvidhāṃ striyam| tathā'nyayonimahiṣyādim| tathā'nabhilaṣantīm| tathā'gamyāṃ-bhaginyādim| tathā navaprasūtām| tathā dūṣitaṃ saviṣajantvādibhirjalaṃ spṛśato, ratānteṣvapi naiva jalaṃ spṛśataḥ| vivardhayitumicchayā tīkṣṇān pralepasekādīn prakṛtatvāt guhye prayacchataḥ| tathā muṣṭyādipātanaistathā vegarodhanena tathā dīrghātikharasparśanena ca yāni vighaṭṭanāni, taireva doṣā duṣṭā guhyaṃ prāptāstrayoviṃśati vakṣyamāṇān upadaṃśādīn kurvanti|

Like what you read? Consider supporting this website: