Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dadyānmadhurahṛdyāni tato'mlalavaṇau rasau||52||
svādutiktau tato bhūyaḥ kaṣāyakaṭukau tataḥ||53||
anyonyapratyanīkānāṃ rasānāṃ snigdharūkṣayoḥ||53||

vyatyāsādupayogena kramāttaṃ prakṛtiṃ nayet||54||
sarvaṃsahaḥ sthirabalo vijñeyaḥ prakṛtiṃ gataḥ||54||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ pañcame kalpasiddhisthāne bastivyāpatsiddhirnāma pañcamo'dhyāyaḥ||5||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tasmin madhurahṛdyāni dadyāt| anantaramamlalavaṇau rasau, tataḥ svādutiktarasau, tataḥ kaṣāyakaṭukarasau dadyāt| anyonyapratyanīkānāṃ-parasparapratipakṣāṇāṃ rasānāṃ, tathā snigdharūkṣayoranyonyapratyanīkayoḥ, vyatyāsātviparyayāt, upayogena-yathāsvamupayogena, yathā-madhurarasamupayujya punaramlādyanyatamaṃ tatpratipakṣaṃ yuñjyāt, amlamupayujya punarmadhurādyanyatamaṃ tatpratipakṣaṃ yuñjyāt, evaṃ snigdharūkṣayorupayogaṃ kuryāt| tathā taṃ puruṣaṃ vamanādibhirviśuddhaṃ, prakṛtiṃ yathocitāṃ svāṃ nayet| sarvaṃsahaḥ-aśeṣakṣamaḥ, tathā sthirabalaḥ, prakṛtiṃ prāptaḥ pumān vedyaḥ| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ pañcame kalpasiddhisthāne bastivyāpatsiddhirnāma pañcamo'dhyāyaḥ samāptaḥ|| 5|| §18571

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śuddhasyopacāramāha-dadyāditi| saṅgrahe tu (ka. a. 7)"atrāntare tyajedaṣṭau bhāṣyādīni viśeṣataḥ| uccairbhāṣyācchirorogatimiroraḥsvaravyathāḥ|| raktaniṣṭhevatamakajvarādyāstatra sādhanam|| abhyaṅgasvedanasyādhobhaktasnehopasevanam|| maunaṃ vidhirvātaharo yathāsvaṃ ca vikārajit| atyāsyāyanayānābhyāṃ sandhimūrdhatrikādiruk| aticaṅkramaṇātpādajaṅghorusadanādayaḥ| teṣāṃ vātaharaṃ sarvaṃ snehasvedādi śasyate| ajīrṇabhojanādāmaviṣacchardijvarādayaḥ| tatra mātrāśitīyokto vidheyo vidhirāmahā|| ahitānnādyathādoṣaṃ rogāḥ syurbheṣajāni ca| halīmakādayaḥ proktā divāsvapnāt purā gadāḥ|| vidadhyāt kaphajitteṣu dhūmarūkṣānnalaṅghanam| vyavāyājjīvitabhraṃśastairasyānilāmayaiḥ|| gudo'valupyata iva bhramatīva ca cetanā| meḍhraṃ dhūmāyati manastamasīva praveśyate|| jīvanīyaśṛtakṣīrasarpiṣorupayojanam| āhāro bṛṃhaṇastatra vṛṣyāste te ca bastayaḥ|| vegarodhordhvavātatvāt prāguktā ye sadāturāḥ| teṣāṃ vibaddhe pavane sarvadehopatāpini|| phalavartiṃ purā dadyādatha bastiṃ calāpaham| nikumbhakumbhāgnyurubūkadhāvanīpunarnavādāru mahacca pañcakam| phalaṃ ca mutre kvathitaṃ samastu ghṛtaṃ satailaṃ lavaṇāni pañca|| nirūhitaṃ dhanvarasena bhojayennikumbhatailena tato'nuvāsayet| balāṃ sarāsnāṃ phalabilvacitrakān dvipañcamūlaṃ kṛtamālakātphalam|| yavān kulatthāṃśca pacejjale rasaḥ samustapāṭhendrayavaiścha kalkavān| satailasarpirguḍasaindhavo hitaḥ sadā''aturāṇāṃ balapuṣṭivarṇadaḥ|| tathā'nuvāsyaṃ madhukena sādhitaṃ bālena bilvena śatāvhayā'thavā| sajīvanīyastu raso'nuvāsane nirūhaṇe cālavaṇaḥ śiśorhitaḥ|| na cānyadā''aśvaṅgabalābhivarddhanaṃ nirūhabasteḥ śiśuvṛddhayorhitam|| nirūhabasternaiva syādanyat sthavirabālayoḥ| balāṅgavarddhanaṃ śīghramādṛto yojayedataḥ||" iti| iti hemādriṭīkāyāmāyurvedarasāyane| bastivyāpatprakaraṇaṃ sāmatsyena nirūpitam|| 5||

Like what you read? Consider supporting this website: