Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

athemān sukumārāṇāṃ nirūhān snehanān mṛdūn||20||
karmaṇā viplutānāṃ ca vakṣyāmi prasṛtaiḥ pṛthak||20||
kṣīrād dvau prasṛtau kāryau madhutailaghṛtāttrayaḥ||21||
khajena mathito bastirvātaghno balavarṇakṛt||21||

ekaikaḥ prasṛtastailaprasannākṣaudrasarpi- 5

ṣām||22||
bilvādimūlakvāthāddvau kaulatthāddvau sa vātajit||22||

paṭolanimbabhūtīkarāsnāsaptacchadāmbhasaḥ||23||
prasṛtaḥ pṛthagājyācca bastiḥ sarṣapakalkavān||23||
sa pañcatikto'bhiṣyandakṛmikuṣṭhapramehahā||24||

catvārastailagomūtradadhimaṇḍāmlakāñjikāt||24||10 prasṛtāḥ sarṣapaiḥ piṣṭairviṭsaṅgānāhabhedanaḥ||25||
payasyekṣusthirārāsnāvidārīkṣaudrasarpiṣām||25||
ekaikaḥ prasṛto bastiḥ kṛṣṇākalko vṛṣatvakṛt||26||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha-anantaram, imānnirūhān snehanasamarthān mṛdūnatīkṣṇān, sukumārāṇāṃ narāṇāṃ karmaṇā-vamanādinā, viplutānāṃ-bhraṣṭānāṃ, prasṛtaiḥ pṛthagupalakṣitān vakṣyāmi| kṣīrād dvau prasṛtau-catvāri palāni, madhutailaghṛtāt trayaḥ prasṛtāḥ-ṣaṭ palāni, khajena-darvyākāreṇa, mathito bastirvātaṃ hanti balaṃ varṇaṃ ca karoti| atra ca kalkābhāvāt balādye bastau yaḥ kalkaḥ (ślo. 2), sa eva kalpyaḥ| tailādīnāṃ pratyekaṃ prasṛta ekaḥ| bilvādipañcamūlakvāthāt dvau prasṛtau| kaulatthāt kvāthāt dvau prasṛtau| sa bastirvātajit| paṭolādināṃ pañcānāṃ kvāthāt pṛthak prasṛto, ghṛtācca prasṛto, bastiḥ sa sarṣapakalkaḥ sa pañcatikta ābhiṣyandādihā| tailādibhyaścaturbhyaścatvāraḥ prasṛtāḥ-āṣṭau palāni, piṣṭaiḥ sarṣapaiḥ saha bastirviṭsaṅgādijit| payasyādikvāthānāṃ pañcānāṃ prasṛtāḥ pañca, mākṣikaghṛtayordvau prasṛtau, iti sapta prasṛtāḥ| pippalīkalkavān bastirvṛṣatvakṛt-śukrakaraḥ|

Commentary: Hemādri’s Āyurvedarasāyana

sukumāranirūhānāha-atheti| sa nirūhaḥ pañcatiktākhyaḥ| payasyā-kṣīriṇī| payasyādīnāṃ pañcānāṃ vkāthaḥ| saṅgrahe tu (ka. a. 4)- "viḍaṅgatrifalāśigrufalamustākhukarṇijāt| kaśāyāt prasṛtāḥ pañca tailādeko vimathya tān|| [nirūhaḥ kṛmihā vaillapippalīkalkayojitaḥ| śvadaṃṣṭrāśmabhideraṇḍavkathatailasurāsavāt|| prasṛtāḥ pañca capalākauntīyaṣṭyāhvakalkavān| ] bastiḥ kavoṣṇaḥ sānāhe mutrekṛcchre paro mataḥ||" iti|

Like what you read? Consider supporting this website: