Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

rakṣapramāṇaiḥ prasṛtaiśca yuktān||18||
kṣaudrasya tailasya phalāhvayasya kṣārasya tailasya ca sārṣapasya||18||
dadyānnirūhaṃ kapharogitāya mandāgnaye cāśanavidviṣe ca||19||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kośātakādīn jale paktvā tasya rasasya-kvāthasya, daśa prasṛtāḥ syuḥ| tān sarṣapādibhirakṣapramāṇairyuktān, kṣaudrādīnāṃ pratyekaṃ prasṛtena yuktān, phalāhvayaṃ tailaṃ-yanmadanaphalakalkenāmlaiśca pakvaṃ tailam, tadetatsaṃyojya kapharogārtādibhyo nirūhaṃ dadyāt| atra kośātakādīnāṃ dravyāṇāṃ parimāṇamanuktamapi sāmānyaparibhāṣayā tatparimāṇaṃ kalpanīyam| yatparimāṇebhyo dravyebhyaḥ ṣoḍaśaguṇaṃ jalaṃ dattvā caturbhāgāvaśeṣaṃ yathā daśa prasṛtāḥ sampadyante tatparimāṇāni kośātakyādīnyatra parikalpanīyānīti bodhyam| §18244

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha kaphaharanirūhāḥ| tatra kośātakādinirūhamāhakośātaketi| phalāhvayaṃ tailaṃ-phalatailam| kṣārasyayavakṣārasya| saṅgrahe tu (ka. a. 4)- "punarnavairaṇḍavṛṣāśmabhedavṛścīvabhūtīkabalāpalāśāḥ| dvipañcamūlaṃ ca palāṃśakāni kṣuṇṇāni dhautāni phalāni cāṣṭau|| bilvaṃ yavāṅkolakulatthadhānyaphalāni ca syuḥ prasṛtonmitāni| payo jalavdvyāḍhakasādhitaṃ tat kṣīrāvaśiṣṭaṃ śucivastrapūtam|| vacāśatāhvāmaradārukuṣṭhayaṣṭyāhvasiddhārthakapippalīnām| kalkairyavānyā madanaiśca yuktaṃ nātyuṣṇaśītaṃ guḍasaindhāvāktam|| kṣaudrasya tailasya ca sarpiṣaśca nāsya yuktaṃ prasṛtatrayeṇa| dadyānnirūhaṃ vidhinā vidhijñastaṃ sarvasaṃsargakṛtāmayaghnam || ardhārdhavihitān bastīnataścitrān pravakṣyate| kośātakīdvayekṣvākuphalajīmūtavatsakāḥ|| śyāmātrivṛtayormūlaṃ tathā dantīdravantijam| prakīryā codakīryā ca kṣīriṇī nīlinī phalam|| satpalā śaṅkhinī rodhraṃ phalaṃ kampillakasya ca| sakalkasaindhavayutāḥ pakvāśayaviśodhanāḥ|| dhātakīpuṣpatarkārījīvantīmūlavatsakāḥ|| pragrahaḥ khadiraḥ kuṣṭhaṃ śamī piṇḍītako yavāḥ|| priyaṅgūḥ raktamūlī ca taruṇījātiyūthikāḥ| vaṭādyāḥ kiṃśuko rodhramiti saṅgrahikā matāḥ|| grahī priyaṅgvambaṣṭhādikvāthakalkaiḥ krameṇa tu| ūṣakādipratīvāpo lekhanastriphalārasaḥ|| madhuravkāthakalkena sarasājyena bṛṃhaṇaḥ | badaryairāvaṇīśelūśālmalīdhanvanāṅkurāḥ|| samākṣikāḥ kṣīrayutāḥ sāsrujaḥ picchilāḥ smṛtāḥ| kolaṅkatakakāṇḍekṣudarbhapauṇḍekṣuvālubhiḥ|| dāhaghnaḥ saghṛtakṣīrodvitīyaścotpalādibhiḥ| muṣṭiḥ śālmalivṛntānāṃ kṣīrasiddho hṛtānvitaḥ|| hitaḥ pravāhaṇe tadvadvṛntaiḥ śālmalikasya ca| karbudārāḍhakīnīpavidulaiḥ kṣīrasādhitaiḥ|| parikarte tathā vṛntaiḥ| śrīparṇīkovidārajaiḥ| paristrave payaḥ siddhaṃ savṛścīvapunarnavam|| ākhukarṇikayā tadvattandulīyakayuktayā| aśvāvarohakaḥ kākanāsārājakaserukāḥ|| siddhāḥ kṣīre'ti yoge syuḥ kṣaudrāñjanaghṛtairyutāḥ| nyagrodhādyaiścaturbhiśca tenaiva vidhinā'paraḥ|| bṛhatī kṣīrakākolī pṛśniparṇī śatāvarī| kāśmaryabadarīmūrvāstatho śīrapriyaṅgava|| jīvādāne śṛte kṣīre dvau ghṛtāñjanasaṃyutau| bastī pradeyau bhiṣajā śitau samadhuśarkarau|| govyajāmahiṣīkṣīrairjīvaniyutairapi| śaśaiṇadakṣamārjāramahiṣyavyajaśoṇitaiḥ|| sadyaskairmṛditairbastirjīvādāne praśasyate||"iti|

Like what you read? Consider supporting this website: