Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ajīrṇinaḥ śleṣmavato vrajatyūrdhvaṃ virecanam||3||
atitīkṣṇoṣṇalavaṇamahṛdyamatibhūri ||3||
tatra pūrvoditā vyāpatsiddhiśca, na tathā'pi cet||4||

āśaye tiṣṭhati tatastṛtīyaṃ nāvacārayet||4||
anyatra sātmyāddhṛdyādvā bheṣajānnirapāyataḥ||5||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ajīrṇinastathā bahuśleṣmiṇo virecanamatitīkṣṇoṣṇalavaṇahṛdyamatiprabhūtaṃ ca pītamūrdhvaṃ yāti| tatratasminnūrdhvaṃ vrajati, pūrvoktā(ditā) vyāpat-iṣṭahānirmalodaya iti| tatra tathaiva siddhiḥ-cikitsitam| tathā, anantaraṃ virecanasyordhvagamanādaviriktaṃ punaḥ snigdhaṃ virecayet| tathaiva pūrvaṃ virecanātikramaṃ smarannito'parādhātpūrvaṃ virecane na viriktastamatikramaṃ pariharan virecayedityarthaḥ| tathā'pi-evamanuṣṭhīyamāne tadvirecanauṣadhaṃ pītaṃ, yadyāśaye-koṣṭhalakṣaṇe, na tiṣṭhati-tatra sthitiṃ na badhnāti ūrdhvameva punareti, 10 tatastṛtīyaṃ virecanauṣadhaṃ-āragvadhādi, nāvacārayet| yadi tu sātmyaṃ hṛdyaṃ nirapāyaṃ bheṣajaṃ tadā tṛtīyamapyavacārayet|

Commentary: Hemādri’s Āyurvedarasāyana

virecanasya pratikūlāṃ gatimāha-ajīrṇina iti| tatra-virecane| pūrvoditā-vamanoktā, vyāpat-iṣṭahānirmalodaya ityeṣā, siddhiśca-taṃ snigdhaṃ punarvirecayedityeṣā| tathā'pitenāpi prakāreṇa, yadyāśaye virecanaṃ na tiṣṭhati-ūrdhvaṃ yāti, tataḥ-anantaraṃ, tṛtīyaṃ prayogaṃ nāvacārayet, yadi tu sātmyaṃ hṛdyaṃ nirapāyaṃ bheṣajaṃ tadā tṛtīyamapyavacāreyet|

Like what you read? Consider supporting this website: