Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

atha dantīdravantyoḥ kalpaḥ||51||
dantidantasthiraṃ sthūlaṃ mūlaṃ dantīdravantijam||51||

ātāmraśyāvatīkṣṇoṣṇamāśukāri vikāśi ca||52||
guru prakopi vātasya pittaśleṣmavilāyanam||52||
tatkṣaudrapippalīliptaṃ svedyaṃ mṛddarbhaveṣṭitam||53||

śoṣyaṃ mandātape'gnyarkau hato hyasya vikāśitām||53||
tatpibenmastumadirātakrapīlurasāsavaiḥ||54||
abhiṣyaṇṇatanurgulmī pramehī jaṭharī garī||54||

gomṛgājarasaiḥ pāṇḍuḥ kṛmikoṣṭhī bhagandarī||55||
siddhaṃ tatkvāthakalkābhyāṃ daśamūlarasena ca||55||

visarpavidradhyalajīkakṣādāhān jayeddhṛtam||56||
tailaṃ tu gulmamehārśovibandhakaphamārutān||56||

mahāsnehaḥ śakṛcchukravātasaṅgānilavyathāḥ||57||
iti dantīdravantyoḥ kalpaḥ||57||
virecane mukhyatamā navaite trivṛtādayaḥ||57||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dantino dantaḥ, tadvatsthiraṃ sthūlaṃ ca dantīdravantyudbhavaṃ mūlaṃ kiñcittāmraśyāvatīkṣṇoṣṇamāśukāri vikāśi cetyādinā tatsvarūpoktiḥ| tacca kṣaudrapippalībhyāṃ liptaṃ mṛddarbhaveṣṭitaṃ sveditaṃ paścānmandātape śoṣyam| kimevaṃ kriyate? ityāha yasmādagnyarkāvasya vikāśitāṃ hataḥ| tacca mastvādibhiḥ pibet| abhiṣyaṇṇadehādiḥ pāṇḍvāmayī kṛmikoṣṭhī bhagandarī ca gomṛgājamāṃsarasaiḥ pibet| tasya mūlasya kvāthakalkābhyāṃ daśamūlarasena ca siddhaṃ ghṛtaṃ visarpādīn jayet| tailaṃ tu siddhaṃ gulmādīn jayet| mahāsnehaḥ śakṛtādisaṅgādīn jayet| sa0-ete trivṛtādayo virecane nava śreṣṭhatamāḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dantīdravantyoḥ kalpamāha-dantīti| hataḥ-nāśayataḥ| abhiṣyaṇṇatanuḥ[rāklinnadehaḥ| pāṇḍvāmayādiṣu gavādimāṃsarasaiḥ| visarpādiṣu tatkvāthādisiddhaṃ ghṛtam| kakṣākṣudrarogeṣūktā (hṛ. u.a. 31/11)| gulmādiṣu ghṛtavatsiddhaṃ tailam| śakṛtsaṅgādiṣu ghṛtavatsiddho mahāsnehaḥ| saṅgrahe tu (ka. a. 2)-"dantyā rase'jaśṛṅgyāśca guḍakṣaudraghṛtānvitaḥ| lehaḥ siddho virekārthe dāhasantāpamehanut|| vātatarṣe jvare paitte syātsa evājagandhayā| dantīdravantyormūlāni paceddhātrīrase tataḥ|| trīnaṃśān phāṇitāddvau ca bhṛjjettaile ghṛte 'athavā| śyāmādikalkayukto'yaṃ lehaḥ siddho virecanam|| pathyākṣadaśamūlānāṃ tadvallehāḥ pṛthagrasaiḥ| tayorbilvasamaṃ varṇaṃ tadrasenaiva bhāvitam|| vibaddhaviśi vātotthe gulme cāmlaṃ yutaṃ hitam| mudgādisidvaistanmūlairyūṣādīṃśca vikalpayet|| dantīdravantīmaricasvarṇakṣīrīyavānakam| saśuṇṭhyagnikapṛthvīkaṃ cūrṇitaṃ saptavāsarān|| mūtrabhāvitamājyena pibejjīrṇe ca tarpaṇam| sarvadā sarvarogeṣu bāle vṛddhe ca taddhitam|| durbhuktājīrṇapārśvārttigulmaplīhodareṣu ca| gaṇḍamālāsu vāte ca pāṇḍuroge ca śasyate||"iti| ā ra0-harītakīkalpamāhaharītakīmiti|

Commentary: Hemādri’s Āyurvedarasāyana

prayogāntaramāha-guḍasyeti| pathyāviṃśatiriti phalānāṃ viṃśatiḥ, palānām| "saṅkhayā phalānāṃ śataśo'palā syāt" iti vacanāt| sarvasya cūrṇasya guḍapākena daśa modakān prakalpya, daśame daśame'hanyekaṃ khā det| evaṃ sarvān khādeddivasadvyaśītyā| saṅgrahe tu (ka. a. 2)- "viśeṣādgrahaṇīśophapāṇḍumehodarāpahām| pibetpathyāṃ sasindhūtthaviḍaṅgoṣaṇanāgarām|| mūtreṇa vatsakādervā niryūheṇa harītakīm| pathyānāgaracūrṇaṃ saṃyuktaṃ nīlinīphalaiḥ|| guḍena bhakṣayettoyaṃ kavoṣṇaṃ prapibedanu| pathyātrivṛdūbhyāṃ guṭikāḥ kāryā drākṣārasaplutāḥ|| māṣapramāṇāstāḥ śuṣkā yakṣmī lihyāddhṛtaplutāḥ| pathyātrivṛtpaṭūṣṇāmbu sarvaśreṣṭhaṃ virecanam|| snukkṣīrabhāvite pathyācūrṇe kurvīta modakān| kolāsthimātrān śuṣkāṃśca navanītena lehayet|| gulmodarayakṛtplīhaśūlānāhavibandhinaḥ| lihyāderaṇḍatailena kuṣṭhaṃ trikaṭukānvitam|| sukhodakaṃ cānu pibet sukhametadvirecanam|" iti|

Like what you read? Consider supporting this website: