Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

trivṛtādīnnava varāṃ svarṇakṣīrīṃ sasātalām||47||
saptāhaṃ snukpayaḥ pītān rasenājyena pibet||48||
tadvadvyoṣottamākumbhanikumbhāgnīn guḍāmbunā||48||
iti sudhākalpaḥ||4||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

trivṛtādīnnaveti 'trivṛcchyāmā rājavṛkṣastilvakaśca tathā sudhā| śaṅkhinī saptalā dantī dravantīti [smṛtā nava||]' iti| tadetān trivṛtādīṃstathā tripālāṃ svarṇakṣīrīṃ sātalāṃ ca sapta vāsarān snukpayaḥ pītān-snukkṣīrabhāvitān, māṃsarasena ghṛtena pibet| tathaiva vyoṣādīn guḍāmbunā pibet|

Commentary: Hemādri’s Āyurvedarasāyana

prayogāntaramāha-trivṛtādīniti| trivṛtādīnnava-trivṛt śyāmā āragvadhastilvakaḥ snuhī śaṅkhinī satpalā dantī dravantī ceti| atra snuhī kāṇḍaṃ, na kṣīram, tasya bhāvanāsādhanatvāt| varā-triphalā| sātalā-satpalā-satpalā, tasyāḥpunaruktatvāt svarṇakṣīrīṃ sasātalāmiti bhinnaḥ prayogaḥ| ata eva triphalāprayogo'pi bhinnaḥ| rasenamāṃsarasena| vyoṣādiprayogo'api tadvat| tasya tu pānaṃ guḍodakena| saṅgrahe tu (ka. a. 2)- " adyācchāmātrivṛvkāthaṃ snukkṣīghṛtaphāṇitaiḥ| kāsārirasayūṣādyairyuktaṃ snukpayaḥ pibet|| nikumbhakumbhaśamyākaśaṅkhinīsatpalārajaḥ| rātrau mūtre divā gharme saptāhaṃ sthāpayedanu|| snukkṣīre'pi tatastena mālyaṃ vāso'vacūrṇitam| ājighran prāvṛṇānaśca mṛdukoṣṭho viricyate||" iti

Like what you read? Consider supporting this website: