Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

rāṭhapuṣpaphalaślakṣṇacūrṇairmālyaṃ surūkṣitam||18||
vamenmaṇḍarasādīnāṃ tṛpto jighran sukhaṃ sukhī||18||

evameva phalābhāve kalpyaṃ puṣpaṃ śalāṭu ||19||
iti madanakalpaḥ||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

madanapuṣpaphalasūkṣmacūrṇaiḥ surūkṣitaṃ-tadrajasā'tidhūsaritaṃ, puṣpaṃ jighran maṇḍarasādīnāṃ tṛptaḥ, ādigrahaṇāt kṛśarākṣīrayavāgūnāṃ parigrahaḥ, tathāvidho jighran sukhīkleśamasahiṣṇuḥ, sukhena vamet| evameva-anenaiva krameṇa, phalābhāve sati puṣpaṃ prakṛtatwānmadanasya, 5 kalpanīyam| "athādāya tato mātrāṃ jarjarīkṛtya vāsayet| śarvarīṃ madhuyaṣṭyā kovidārasya jale||" (ślo. 6) ityādividhinā śalāṭu -bālamadanaṃ apakvaṃ phalaṃ , evaṃ kalpanīyam|

Commentary: Hemādri’s Āyurvedarasāyana

anyadāha-rāṭhapuṣpaphaleti| rāṭho-madanaḥ| suruṣitaṃsuṣṭhu avakīrṇam| śalāṭu-bālaṃ phalam| saṅgrahe tu (ka. a. 1)-"phalapippalīnāṃ phalādiniryūheṇaikaviṃśatikṛtvaḥ subhāvitānāṃ kusumarajaḥsadṛśena cūrṇenāvacūrṇayet sarasi saroruhaṃ bṛhatsāyāhne tadrātrimuṣitaṃ prabhāte punaravacūrṇitamuddhṛtya haridrākṛśarākṣīrayavāgūnāmanyatamaṃ saindhavaguḍaphāṇitopetamākaṇṭhaṃ pītavānupajighran sukumāraḥ samucitagandhasampadutkliṣṭakaphapitto bheṣajadveṣī ca tathā sukhena chardayati| etena sarvamālyagandhaprāvaraṇapaṭā vyākhyātāḥ|"iti|

Like what you read? Consider supporting this website: