Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

phalādikwāthakalkābhyāṃ siddhaṃ tatsiddhadugdhajam||14||
sarpiḥ kaphābhibhūte'gnau śuṣyaddehe ca vāmanam||14||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kwāthaśca kalkaśca kwāthakalkau, phalādīnāṃ-madanaphalajīmūtakekṣw kwāthakalkau, tābhyāṃ siddhaṃ-pakwaṃ, sarpiḥ kaphenābhibhūte'gnau śuṣyaccharīre ca vāmanaṃ hitam| kimbhūtaṃ sarpiḥ? tatsiddhadugdhajam,-taiścaphalādibhiḥ śṛtaṃ(siddhaṃ), tatsiddhaṃ ca taddugdhaṃ ca tasmādudbhūtam|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

anyadāha-phalāditi| phalādīni-śreṣṭhatvenoktāni, teṣāṃ kvāthaḥ, teṣāmeva kalkaḥ, teṣāmeva kṣīrājjātaṃ sarpiḥ, ekatra siddhaṃ mandāgnau kārśye ca pibet| saṅgrahe tu (ka.

a. 1)-"phalamajjacūrṇamiśreṇa vā''aragvadhādidravyāṇāṃ gopaghoṇṭābhūnimbabāṇavarjānāṃ sasomavalkapañcakolakānāmanyatamasya niryūheṇa sādhitaṃ lehamupayuñjīta| phalamajjacūrṇamiśreṇa reṇukailāśatāhvākustumburutagarakuṣṭhatvakcorakamarubakāgurugugguluvālakaśrīveṣṭakaparipelavamāṃsīśaileyakasthauṇeyakasurasāpālevatapūtyaśokarohiṇīnāṃ dvāviṃśateranyatamasya kaṣāyeṇa sādhitāmutkārikāmodanaṃ bhakṣayet| phalapippalīsvarasakaṣāyaparipītairvā tilaśālitandulapiṣṭaistatkaṣāyopasṛṣṭaiḥ surasādidravyānyatamaniryūhopasṛṣṭairvā śaṣkulīrapūpānanyaṃ bhakṣyaṃ sādhiyitvā bhakṣayet|"iti|

Like what you read? Consider supporting this website: