Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

paṭolamūlatriphalāviṣālāḥ pṛthaktribhāgāpacitatriṣāṇāḥ||28||

syustrāyamāṇā kaṭurohiṇī ca||28||
bhāgārdhike nāgarapādayukte||28||
etatpalaṃ jarjaritaṃ vipakvaṃ jale pibeddoṣaviṣodhanāya||29||
marṣāṃsi kṛcśrāṇi halīmakaṃ ca||30||
ṣaḍrātrayogena nihanti caitad hṛdvastiṣūlaṃ viṣamajvaraṃ ca||30||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pṛthak-pratyekaṃ, tribhāgenāpacito-nyūnaḥ, tṛtīyaḥ ṣāṇo yeṣāṃ te paṭolādayaḥ pañca pṛthaktribhāgāpacitatriṣāṇāḥ| loke'pi caivaṃ prayuktā eva| yathā,-tribhāgonāstrayo drammā deyā iti| atra hi dvau drammau tṛtīyaṣca drammastribhāgena hīna iti gamyate| tadevaṃ paṭolasya ṣāṇau dvau dhānakāṣca catasro bhavanti| ṣaḍdhānako hi ṣāṇaḥ| evaṃ paṭolamūlādidravyāṇāṃ pañcānāṃ pratyekaṃ ṣoḍaṣadhānakāḥ syuḥ| syāttrāyamāṇā kaṭurohiṇī ca bhāgārdhike| kimbhūte? nāgarapādayukte satyau, na tu kevale| tadayamarthaḥ,-trāyantyā dhānakāḥ ṣaṭ, kaṭukāyā dhānakāḥ ṣaṭ, nāgarasya dhānakāṣcatasraḥ| ṣoḍaṣadhānakā hyatra mūladravyabhāgaḥ| tadevaṃ paṭolādīnāṃ pañcānāmaṣītirdhānakāḥ, trāyantīkaṭukayoḥ ṣuṇṭhīpādayutayoḥ ṣoḍaṣadhānakāḥ, iti ṣaṇṇavatidhānakābhiḥ palaṃ bhavati| tadidaṃ palaṃ jarjaritaṃ kiñciccūrṇitaṃ jale vipakvaṃ doṣaviṣuddhyarthaṃ pibet| jīrṇe satyauṣadhe jāṅgalamṛgapakṣiṇāṃ māṃsarasaiḥ saha purāṇaṣālyodanamaṣrnīyāt| upajātī vṛtte| etacca pītaṃ ṣaḍrātrayogena-ṣaḍdinānyupayuktaṃ, kuṣṭhādīn hanti| indravajrāvṛttam|

Like what you read? Consider supporting this website: