Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ardhenduvakriyā||49||
aṅguṣṭhasyopari snāva pītaṃ tantusamaṃ ca yat||49||
utkṣipya sūcyā tattiryagdahecśittvā yato gadaḥ||50||

tato'nyapārṣve'nye tvāhurdahedvā'nāmikāṅguleḥ||50||
gulme'nyairvātakaphaje plīhni cāyaṃ vidhiḥ smṛtaḥ||51||
kaniṣṭhikānāmikayorviṣvācyāṃ ca yato gadaḥ||51||
iti ṣrīvaidyapatisiṃhaguptasūnuṣrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ caturthe cikitsitasthāne vidradhivṛddhicikitsitaṃ nāma trayodaṣo'dhyāyaḥ||13||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yato-yasminpārṣve, gado vidyate tatpārṣvasthasyāṅguṣṭhasyopari pṛṣṭhe snāva pītaṃ yattantutulyam| tat snāvotkṣipyārdhenduvakriyā sūcyā tiryak śittvā'nantaraṃ taddahedityeke vadanti| anya ācāryā evamāhuḥ| tataḥ pārṣvāt yato'sau gadastiṣṭhati tato yadanyatpārṣvaṃ tasmin pārṣve'ṅguṣṭhasyopari yatsnāva tathāvidhaṃ yattatpūrvavat dahediti| anye tvevaṃ vadanti,anāmikāyā aṅgulerupari yatsnāva tathārūpaṃ tatpūrvavaddahediti| anyairācāryairvātakaphaje gulme plīhni ca eṣaḥ (ayaṃ) eva-anantarokto, vidhiḥ smṛtaḥ| tathā viṣvācyāṃ-vātavyādhiviṣeṣe, yato yasmin pārṣve'sau gadastasmin pārṣve kaniṣṭhikānāmikayorupari yatsnāva pītaṃ tantusamaṃ tadutkṣipya tiryak śittvā dahediti| iti ṣrīmṛgāṅkadattaputraṣrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ caturthe cikitsitasthāne vidradhivṛddhicikitsitaṃ nāma trayodaṣo'dhyāyaḥ samāptaḥ|| 13||

Like what you read? Consider supporting this website: