Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

———————————————————antrahetuke||40||
phalakoṣamasamprāpte cikitsā vātavṛddhivat||40||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

antraje vṛddhau phalakoṣamasamprāpte sati vātavṛddhisadṛṣīṃ cikitsāṃ kuryāt|

4.13.59

pacetpunarnavatulāṃ tathā daśapalāḥ pṛthak||41||
daśamūlapayasyāśvagandhairaṇḍaśatāvarīḥ||41||
dvidarbhaśarakāśekṣumūlapoṭagalānvitāḥ||42||
vahe'pāmaṣṭabhāgasthe tatra triṃśatpalaṃ guḍāt||42||
prasthameraṇḍatailasya dvau ghṛtātpayasastathā||43||
āvaped dvipalāṃśaṃ ca kṛṣṇātanmūlasaindhavam||43||

yaṣṭīmadhu(citra)kamṛdvīkāyavānīnāgarāṇi ca

(kṣāranāgaram)||44||
tatsiddhaṃ sukumārākhyaṃ sukumāraṃ rasāyanam||44||

vātātapādhvayānādiparihāryeṣvayantraṇam||45||
prayojyaṃ sukumārāṇāmīśvarāṇaṃ sukhātmanām||45||
nṛṇāṃ strīvṛndabhartṛṇāmalakṣmīkalināśanam||46||
sarvakālopayogena kāntilāvaṇyapuṣṭidam||46||

vardhmavidradhigulmārśoyonimeḍhrānilārtiṣu||47||
śophodarakhuḍaplīhaviḍvibandheṣu cottamam||47||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

punarnavasya tulāṃ jalasya vahe pacet| tathā daśamūlādīni pṛthagdaśapalapramāṇāni| poṭagalo-nalaḥ| aṣṭabhāgaśeṣe ca tasmin guḍāttriṃśatpalānyeraṇḍatailāt prasthaṃ ghṛtasya prasthau dvau kṣīraprasthau dvau kṣipet| dvipalapramāṇaṃ pippalyādikam| tadetatpakvaṃ sukumārasaṃjñaṃ ghṛtaṃ rasāyanaṃ sukumāram| ata eva vātātapādiśghnaṃ sarvakālopayogāt kāntyādidaṃ vardhmādyārtiṣu śreṣṭham|

Like what you read? Consider supporting this website: