Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

sādhayedasanādīnāṃ palānāṃ viṃśatiṃ pṛthak||29||
dvivahe'pāṃ kṣipettatra pādasthe dve śate guḍāt||29||
kṣaudrāḍhakārdhaṃ palikaṃ vatsakādiṃ ca kalkitam||30||

tatkṣaudrapippalīcūrṇapradigdhe ghṛtabhājane||30||
sthitaṃ dṛḍhe jatusṛte yavarāśau nidhāpayet||31||

khadirāṅgārataptāni bahuśo'tra nimajjayet||31||
tanūni tīkṣṇalohasya patrāṇyālohasaṅkṣayāt||32||
ayaskṛtiḥ sthitā pītā pūrvasmādadhikā guṇaiḥ||32||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

asanādīnāṃ-"asanatiniśa"(hṛ. sū. a. 15|19) ityādigaṇoktānāṃ dravyāṇāṃ, pṛthak-pratyekaṃ, palānāṃ viṃśatiṃviṃśatipalāni, apāṃ dvivahe-jaladroṇāṣṭake, sādhayet| tatra-tasmin, pādaśeṣe śṛte śīte ca sati guḍasya dve śate kṣipet| mākṣikasyārdhāḍhakam| "vatsakamūrvā' (hṛ. sū. a. 15|33) ityādikaṃ ca pṛthak pālikaṃ kalkitaṃ kṛtvā kṣipet| anantaramantarmākṣikapippalīcūrṇapralipte ghṛtabhājane dṛḍhe jatulipte sthitaṃ yavarāśau sthāpayet| anantaraṃ khadirāṅgārataptāni tīkṣṇalohapatrāṇi tanūni punaḥpunaratra nimajjayet| yāvatsaṅkṣayaṃvilīnavṛttitvamāyānti| ayaskṛtiriyaṃ sthitā-sampannā, pītā pūrvasmāt-rodhrāsavāt, guṇairadhikā| atra ca saṅgrahoktāddaśamūlāriṣṭādayasaḥ parimāṇaṃ kalpyaṃ prāyo'tra prasthamātram| evamanyatrāpi dravadravyamapekṣya nārasiṃhaghṛtādau (hṛ. u. a. 39|170) anayaiva diśā'yasaḥ parimāṇaṃ kalpanīyam|

Like what you read? Consider supporting this website: