Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pibenmadyena sūkṣmailāṃ dhātrīphalarasena ||10||
*sārasāsthiṣvadaṃṣṭrailāvyoṣaṃ madhumūtravat||10||
svarasaṃ kaṇṭakāryā pāyayenmākṣikānvitam||11||

ṣitivārakabījaṃ takreṇa ṣlakṣṇacūrṇitam||11||
dhavasaptāhvakuṭaguḍūcīcaturaṅgulam||12||
kembukailākarañjaṃ ca pākyaṃ samadhu sādhitam||12||
tairvā peyāṃ pravālaṃ cūrṇitaṃ taṇḍulāmbunā||13||
satailaṃ pāṭalākṣāraṃ saptakṛttvo'thavā srutam||13||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tathā madyena sūkṣmailāṃ pibet| āmalakarasena sūkṣmailāṃ pibet| [athavā,] sārasāsthyādīni madhuyuktāni gomūtreṇa pibet| athavā, kaṇṭakāryāḥ svarasaṃ samākṣikaṃ pāyayet| [athavā,] ṣitivārakasya-karañjasya, bījaṃ ṣlakṣṇapiṣṭaṃ takreṇa saha pāyayet| dhavādibhiḥ kṛtaṃ pākyaṃ-kvāthaṃ, samadhu pāyayet| tairvā-dhavādibhiḥ, sādhitāṃ peyāṃ pāyayet| pravālaṃvidrumaṃ, rajīkṛtaṃ taṇḍulāmbhasā [] pāyayet| pāṭalāyāḥ kṣāraṃ saptavārān srutaṃ tailena pāyayet|

4.11.21

pāṭalīyāvaṣūkābhyāṃ pāribhadrāttilādapi||14||
kṣārodakena madirāṃ tvageloṣakasaṃyutām||14||
pibedguḍopadaṃṣānvā lihyādetān *pṛthak pṛthak||15||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pāṭalīyavakṣārābhyāṃ kṣārodakena tathā pāribhadratilakṣārodakena madirāṃ tvageloṣakasaṃyuktāṃ pibet| ūṣakaḥ-kallaraḥ| guḍopadaṃṣānveti| athavā guḍamupadaṃṣya etān-tvagādīn, pṛthak pṛthak lihyāt|

Like what you read? Consider supporting this website: