Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

maricaṃ dhanikā'jājī tittiḍīkaṃ śaṭhī biḍam||26||
dāḍimaṃ dhātakī pāṭhā triphalā pañcakolakam||26||
yāvaśūkaṃ kapitthāmrajambūmadhyaṃ sadīpyakam||27||

piṣṭaiḥ ṣaṅguṇabilvaistairdadhni mudgarase guḍe||27||
snehe ca yamake siddhaḥ khalo'yamaparājitaḥ||28||
dīpanaḥ pācano grāhī rucyo bimbiśināśanaḥ||28||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

maricādibhiḥ piṣṭaiḥ ṣaḍguṇaṃ bilvaṃ-bilvamajjā, yeṣāṃ maricādīnāṃ taiḥ siddhaḥ| tathā paripakvaśca dadhni tathā mudgarase guḍe tathā yamake ca snehe| khalo'yamaparājito nāma dīpanādiguṇaḥ| bimbiśināśanaḥpravāhikāghnaḥ| 5

4.9.37

kolānāṃ bālabilvānāṃ kalkaiḥ śāliyavasya ca||29||
mudgamāṣatilānāṃ ca dhānyayūṣaṃ prakalpayet||29||
ekadhyaṃ yamake bhṛṣṭaṃ dadhidāḍimasārikam||30||

varcaḥkṣaye śuṣkamukhaṃ śālyannaṃ tena bhojayet||30||
dadhnaḥ saraṃ yamake bhṛṣṭaṃ saguḍanāgaram||31||
surāṃ yamake bhṛṣṭāṃ vyañjanārthaṃ prayojayet||31||

phalāmlaṃ yamake bhṛṣṭaṃ yūṣaṃ gṛñjanakasya ||32||
bhṛṣṭānvā yamake saktun svādehyoṣāvacūrṇitān||32||

māṣān susiddhāṃstadvadvā ṛtamaṇḍopasevanān||33||
rasaṃ susiddhapūtaṃ chāgameṣāntarādhijam||33||
paceddāḍimasārāmlaṃ sadhānyasnehanāgaram||34||

raktaśālyodanaṃ tena bhuñjānaḥ prapibaṃśca tam||34||
varcaḥkṣayakṛtairāśu vikāraiḥ parimucyate||35||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kolādīnāṃ kalkaiḥ śāleryavasya ca kalkairmudgādīnāṃ cakalkairekadhyaṃ-vyatimiśraṃ, dhānyayūṣaṃ prakalpayet| kimbhūtam? yamake bhṛṣṭaṃ tathā dadhidāḍimasārikam| varcaḥkṣaye-purīṣakṣaye sati, śuṣkamukhaṃmukhaśoṣopadravānvitamatīsāriṇaṃ, tena-yūṣeṇa, śālyannaṃ bhojayet| śāligrahaṇena raktaśālyādināṃ grahaṇam| athavā, dadhnaḥ saraṃ yamake pakvaṃ guḍanāgarasahitaṃ vyañjanārthaṃ prakalpayet| athavā, yamake bhṛṣṭāṃ surāṃ vyañjanārthaṃ prakalpayet| athavā gṛñjanakasya-haritakaviśeṣasya, yūṣaṃ phalaiḥdāḍimādibhiramlaiḥ, amlaṃ-amlīkṛtaṃ, vyañjanārthaṃ prakalpayet| yamake snehadvaye, saktūn bhṛṣṭan vyoṣāvacūrṇitān bhakṣayet| tathaiva māṣān susvinnān ghṛtamaṇḍopasevanān khādet| athavā, chāgameṣayorantarādhijaṃ rasaṃ susiddhapūtaṃ śobhanaṃ kṛtvā pūrvaṃ siddhaṃ paścātpūtaṃ-nirmalīkṛtaṃ, tathā dāḍimasāreṇāmlaṃ dhānyakasnehaśuṇṭhīyutaṃ vyañjanārthaṃ pacet| tena rasena raktaśālyannaṃ bhuñjānastamevamāṃsarasaṃ prapiban varcaḥkṣayakṛtairvikāraiḥ-"purīṣe vāyurantrāṇi" (hṛ. sū. a. 11/21) ityādibhiḥ sutrasthānoditaiḥ, mucyate| pravāhikā varcaḥkṣaye sati syāt| tasmāttayā'pi mucyate|

Like what you read? Consider supporting this website: