Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vastukāgnitrivṛddantīpāṭhāmlīkādipallavān||80||
anyacca kaphavātaghnaṃ śākaṃ ca laghumedi ca||81||
sahiṅgaṃ yamake bhṛṣṭaṃ siddhaṃ dadhisaraiḥ saha||81||

dahnikāpañcakolābhyāṃ piṣṭābhyāṃ dāḍimāmbunā||82||
āṛdrikāyāḥ kisalayaiḥ śakalairādrakasya ca||82||

yuktamaṅgāradhūpena hṛdyena surabhīkṛtam||83||
sajīrakaṃ samaricaṃ biḍasauvarcalotkaṭam||83||

vātottarasya rūkṣasya mandāgnervaddhavarcasaḥ||84||
kalpayedraktaśālyannavyañjanaṃ śākavadrasān||84||
gogodhāchagaroṣṭrāṇāṃ viśeṣātkravyabhojinām||85||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vāstukādīnāṃśākaṃ tathā'paramapi śākaṃ yatkaphavātaghnaṃ kośātakādikaṃ, laghu medi ca| tacca sahiṅgu ca tathā yamake bhṛṣṭaṃ-santalitam| tathā, dadhisareṇa ḍhanikāpañcakolābhyāṃ piṣṭābhyāṃ dāḍimāmbunā ca siddham| tathā, ārdrikāyāḥ-dhanikāyāḥ, kisalayaiḥpallavaiḥ, yuktam| tathā, ārdrakasya śakalairyuktam| tathā, hṛdyena-manaḥpriyeṇa, aṅgāradhūpena-aṅgārairyo dhūpo hiṅgvādinā prasiddhastena, surabhīkṛtam| tathā, sajīrakaṃ samaricaṃ biḍasauvarcalalavaṇābhyāmutkaṭaṃadhikaṃ, vātottarasya pavanfādhikasya puruṣasya, tathā rūkṣasya tathā mandāgrestathā vaddhavarcasaḥ kalpayet| raktaśālibhaktasya vyañjanaṃ-temanākhyaṃ, śākavatkalpayetśākasaṃskāreṇa kuryādityarthaḥ| vyañjanāniti pāṭhe puṃstvaṃ cintyam| tathā, rasān| keṣāṃ rasān? gogodhādīnām, viśeṣeṇa kravyabhojināṃ-māṃsabhakṣiṇām| tadevamāhāraṃ nirupya pānaṃ nirupayannāha-4.8.99 Aṣṭāṅgahṛdayasaṃhitā madirāṃ śāṛkaraṃ gauḍaṃ sīdhuṃ takraṃ tuṣodakam||85||
ariṣṭaṃ mastu pānīyaṃ, pānīyaṃ vā'lpakaṃ śṛtam||86||

dhānyena dhānyaśuṇṭhībhyāṃ kaṇṭakārikayā'thavā||86||
ante bhaktasya madhye vātavarconulomanam||87||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

madirādi pānīyaṃ-pātavyam| athavā, pānīyaṃ-jalaṃ, atiśayenālpaṃ-alpakaṃ, śṛtaṃ yathāyogaṃ kadāciddhānyena kadāciddhānyaśuṇṭhībhyāṃ kadācitkaṇṭakārikayā śṛtaṃ kadacitbhaktamyānte kadācinmadhye, yogyatāvaśādyeṣāṃ mārutāviṣṭadirupatvaṃ teṣāṃ bhaktasya madhye anyeśānmante, madirādipānaṃ vātavarconulomanam,tayorapravartanopāruḍhayāryathāmāṛgapravartanamityarthaḥ| vātasyānulomanaṃ ca yattatkaphapittayorapyanulomanam| pavano hi kriyāvānakriyāvatāṃ dehagatānāṃ bhāvānāmanulomanaḥ sambhāvyate| tathā ca prāgabhyadhāyi (hṛ.sū.a. 19/86)-"viṭśleṣmapittādimaloccyānāṃ vikṣepasaṃhārakaraḥ sa yasmāt|" ityādi| arśaḥsu cānulomanaṃ kāryamiti daśaṃyitumāha- 4.8.101 Aṣṭāṅgahṛdayasaṃhitā viḍvātakaphapittānāmānulomye hi nirmale||87||
gude śāmyanti gudajāḥ pāvakaścābhivardhate||88||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yasmādviḍvātādīnāmānulomye sati gudaṃ nirmalaṃ bhavati| gude ca nirmale gudajāḥ śāmyanti| pāvakaḥkāyāgniśca, abhivardhate yatastasmādarśasāṃ viḍvātakaphapittānulomanaṃ bheṣājānnapānādi yattaddeyamiti bhāvaḥ| §14594 5

Like what you read? Consider supporting this website: