Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

athāprayojyadāhasya nirgatān kaphavātajān||14||
sastambhakaṇḍūrukśophānabhyajya gudakīlakān||15||
bilvamūlāgnikakṣārakuṣṭhaiḥ siddhena secayet||15||

tailenāhibiḍāloṣtravarāhavasayā'thavā||1||
kāsīsaṃ saindhavaṃ rāsnā śuṇṭhī kuṣṭhaṃ ca lāṅgalī||1||
śilābhrakāśvamāraṃ ca jantuhṛddanticitrakau||1||
haritālaṃ tathā svarṇakṣīrī taiśca pacetsamaiḥ||2||
tailaṃ sudhārkapayasī gavāṃ mūtre caturguṇe||2||
etadabhyaṅgato'rśā kṣāravatpātayeddrutam||3||
kṣārakarmakaraṃ hyetanna ca dūṣayate valim||3||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

na prayojyo-niṣiddho, dāho yasyāsāvaprayojyadāho,-dāhānarhaḥ, tasya, nirgatān-bahirbhūtān, tathā kaphavātajān gudakīlakānarśāṃsi, abhyajya bilvādisiddhena tailena secayet| kimbhūtān? sastambhakaṇḍūrukśophān, evaṃbhūtān-nānyalakṣaṇān| athavā, bujhaṅgādivasayā secayet| anusekābhyaṅgābhyāṃ paścāt, piṇḍena-piṇḍasvedena, svedayet| piṇḍasvedo muninoktaḥ| yathā (ca. sū. a. 14/25)- "tilamāṣakulatthānnaghṛtatailāmiṣaudanaiḥ| pāyasaiḥ kṛśarairmāṃsaiḥ piṇḍasvedān prayojayet||" iti yojyam| athavā, dravasvedenasvedavidhyuktena, svedayet| punaḥ śabdo'tra laukikyā uktyā prayuktaḥ| yathā-"idaṃ sāramidaṃ punarasāram" iti| piṇḍasvedenāthavā saktūnāṃ tailasarpiṣā snigdhānāṃ piṇḍikābhiḥ svedayet| athavā, rāsnāyā hapuṣāyā piṇḍaiḥ kārśṇyagandhikarvā svedayet| tailasarpiṣā snigdhairityatrānuvartanīyam| kṛṣṇagandhāyā ime kārṣṇyagandhikāstaiḥ| adhyātmāditvāṭhṭhañ|

Like what you read? Consider supporting this website: