Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

sarveṣāṃ bṛṃhaṇe hyalpaḥ śakyaśca prāyaśo bhavet||58||
nātyarthaṃ śamane'pāyo bhṛśo'śakyaśca karṣaṇe||59||
śamanairbṛṃhaṇaiścāto bhūyiṣṭhaṃ tānupācaret||59||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sarveṣāṃ-hidhmāśvāsārtānāṃ, hi-yasmāt, bṛṃhaṇe vidhīyamāne kadāciddaivavaśāt yo'pāyo-rogādhikyamanyarogaprādurbhāvo , bhavet sa prāyaśo'lpastathā śakyaḥ-sādhayituṃ sukhasādhyaḥ| tathā, teṣāṃ, śamane bheṣajādau kriyamāṇe'pāyo yadi daivātsyāt sa nātyarthaṃ-nātiśayena| kiṃ tarhi? madhyamayā vṛttyā| hidhmāśvāsaśāntyarthaṃ karṣaṇe bheṣajādau kriyamāṇe yo'pāyo jāyate sa bhṛśo-duḥsahaḥ, ata evāśakyaḥ-sādhayituṃ na śakyate| yata evaṃ karṣaṇe bhṛśo'śakyaścāpayo bhavati| ataḥasmātkāraṇāt, tān-hidhmāśvāsān, bhūyiṣṭhaṃ-bāhulyena, śamanairbheṣajaistathā bṛṃhaṇairupācaret|

Commentary: Hemādri’s Āyurvedarasāyana

śamanabṛṃhaṇakarśanānāṃ kramaddhīnatvamāha——sarveṣāmiti| yanna bṛṃhaṇaṃ na ca karśanaṃ tacchamanam| tatra nātyarthamapāyaḥ-apāyasyātyantābhāvaḥ| apāyo bṛṃhaṇe tu kadācidbhavet, sa cālpaḥ, sa ca śakyaḥ| karśane tu sadā, sa cānalpaḥ sa cāśakyaḥ| ataḥ karśanaṃ na kāryamityāha-śamanairbṛṃhaṇairiti| prathamaṃ śamanaistairanupaśame bṛṃhaṇaiḥ| bhūyiṣṭhagrahaṇātkasyāñcidavasthāyāṃ karśanairapi|

Commentary: Hemādri’s Āyurvedarasāyana

kāsādibheṣajamanyonyamatidiśati——kāsaśvāseti| upācaredityanuvartyam| [ vaṅgasene tu- (hikkādhikāre ślo. 18)"prāṇāvarodhatarjanavismāpanabhayabhāṣakaiścaghoraiḥ| kathāprayogaiḥ śamayeddhikkāṃ ghorāṃ manoghātaiḥ|| hikkārtasya payaścchāgaṃ hitaṃ nāgarasādhitam| rasaṃ pibetphalinyā ]śca lājasaktūn sasaindhavān|| pravālaśaṅkhatriphalācūrṇaṃ madhughṛtāplutam| pippalī gairikaṃ ceti leho hikkānivāraṇaḥ|| kolamajjā'ñjanaṃ lājā tiktā kāñcanagairikam| kṛṣṇā dhātrī sitā śuṇṭhī kāsīsaṃ dadhināma ca|| pāṭalyāḥ saphalaṃ puṣpaṃ kṛṣṇā kharjūramustakam| ṣaḍete pādikā lehā hikkāghnā madhusaṃyutāḥ|| nirdhūmāṅgāranikṣiptaślakṣṇamāṣarajobhavaḥ| hikkāḥ pañca nihantyāśu dhūmaḥ pīto na saṃśayaḥ||" iti| iti hemādriṭīkāyāmāyurvedarasāyane| śvāsahikkāprakaraṇaṃ sāmastyena nirūpitam|| 4||

Like what you read? Consider supporting this website: