Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

————śigruvārtākakāsaghnavṛṣamūlakaiḥ||20||
pallavairnimbakulakabṛhatīmātuluṅgajaiḥ||21||
vyāghrīdurālabhāśṛṅgībilvamadhyatrikaṇṭakaiḥ||21||
sāmṛtāgnikulatthaiśca yūṣaḥ syātkvathitairjale||22||
tadvadrāsnābṛhatyādibalāmudgaiḥ sacitrakaiḥ||22||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śigrvādibhiśca jale kvathitairyūṣaḥ syāt| tathaiva rāsnādibhiryūṣaḥ syāt|

Commentary: Hemādri’s Āyurvedarasāyana

yūṣānāha——yūṣāśceti| cakārātpūrvasmin kvāthe siddhāḥ| śigvrādīnāṃ mudgādibhiḥ saha prakṣepaḥ| tatra nimbādīnāṃ pallavāḥ, itareṣāṃ yathāsvaṃ prasiddo'vayavaḥ| yūṣāntaramāha-vyāghrīdurālabheti| vyāghryādikvathitairjalairmudgādīnāṃ yūṣaḥ| yūṣāntaramāha-[ tadvaditi| saṅgrahe tu (ci. a. 6)- "śirīṣakundakadalīkusumaṃ pippalīyutam| taṇḍulāmbuplutaṃ hidhmāśvāsakāsaharaṃ param|| āranālena piṣṭvā mātuluṅgarasānvitān| hiṅgusauvarcalakaṇākolamudgān jalena || kṣāraṃ triphalāpāṭhābṛhatīphalamūlajam| muktāpravālavaidūryaśaṅkhasaugandhikāñjanam|| masāragallasphaṭikakācailālavaṇadvayam| apāmārgaphalaṃ tāmramayo rūpyaṃ śaṇāt phalam|| jyotīrasena tallihyādayo vaikaṃ madhudravam| lihyādvā pippalīdrākṣā pathyāśṛṅgīdurālabhāḥ|| ghṛtamākṣikatailairvā tryūṣaṇaṃ kṣārasaṃyutam| pippalīkṣaudrayuktau rasau dhātrīkapitthayoḥ|| sitopalā tvāmalakī drākṣā gośvaśakṛdrasaḥ| jīvantī corakaḥ śṛṅgī pauṣkaraṃ surasaḥ śaṭhī|| pippalītvagbiḍakṣāraśuṇṭhīhiṅgvamlavetasam| elātāmalakībhārṅgīvṛkṣāmlaṃ ceti curṇitam|| rasena mātuluṅgasya madyena haviṣā'thavā| līḍhaṃ prayuktamanne kevalaṃ copayojitam||] hidhmāśvāsavibandhārśaḥkāsahṛtpārśvaśūlajit|"iti| vaṅgasene (śvāsā. ślo. 75)- "śataṃ saṅgṛhya bhārgyāstu daśamūlyāstathā param| śataṃ harītakīnāṃ ca pacettoye caturguṇe|| pādāvaśeṣe tasmiṃstu rase vastraparisrute| āloḍya tatra ca tulāṃ guḍasya tvabhayāśca tāḥ|| punaḥ pacettu mṛdvagau yāvallehatvamāgataḥ| śīte ca madhunaścātra ṣaṭpalāni pradāpayet| trikaṭu trisugandhaṃ ca palikāni pṛthak pṛthak| karṣadvayaṃ yavakṣaraṃ sañcūrṇya prakṣipettataḥ|| bhakṣayedabhayāmekāṃ lehasyārdhapalaṃ lihet| śvāsaṃ sudāruṇaṃ hanti kāsaṃ pañcavidhaṃ tathā|| svaravarṇaprado hyeṣa jaṭharāgneśca dīpanaḥ|| kulatthaṃ daśamūlaṃ ca tathaiva dvijayaṣsṭikam| śataṃ śataṃ ca saṅgṛhya jaladroṇe vipācayet|| pādāvaśeṣe tasmiṃstu guḍasyārdhatulāṃ kṣipet| śītībhūte ca pakve ca madhuno'ṣṭau palāni tu|| ṣaṭpalāni tugākṣīryāḥ pippalyāśca paladvayam| trisugandhi sugandhī ca khādedagnibalaṃ prati|| śvāsaṃ kāsaṃ jvaraṃ hikkāṃ nāśayettamakaṃ tathā||" iti| jaladroṇe'tra pratiśataṃ, tena droṇadvaye kvāthaḥ|

Like what you read? Consider supporting this website: