Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śvāvidhāṃ sūcayo dagdhāḥ saghṛtakṣaudraśarkarāḥ||169||
śvāsakāsaharā, barhipādau madhusarpiṣā||170||
eraṇḍapatrakṣāraṃ vyoṣatailaguḍanvitam||170||

lehayet, kṣāramevaṃ surasairaṇḍapatrajam||171||
lihyāt tryūṣaṇacūrṇaṃ purāṇaguḍasarpiṣā||171||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śvāvidhāṃ sambandhibhyaḥ sucayo dagdhā ghṛtakṣaudraśarkarānvitāḥ śvāsakāsaharāḥ barhiṇo-mayūrasya, pādau dagdhau madhusarpiṣā saha śvāsakāsaharau| athavā, eraṇḍapatrasya kṣāraṃvyoṣataillaguḍayuraṃ lehayet| evaṃ-pūrvoktena prakāreṇa, surasairaṇḍapatrajaṃ kṣāraṃ vyoṣatailaguḍānvitaṃ lehayet| athavā tryūṣaṇacūrṇaṃ purāṇauḍasarpiṣā lihyāt|

Commentary: Hemādri’s Āyurvedarasāyana

kṣāralehamāha——śvāvidhāmiti| sūcayaḥ-śalākāḥ,yābhiste pakṣiṇaḥ śvānaṃ vidhyanti| kṣāralehāntaramāha-barhipādau veti| barhipādau-mayūracaraṇau, madhusarpirbhyāṃ līḍhe tadvat| kṣāralehāntaramāha-eraṇḍapatrakṣāraṃ veti| kṣāralehāntaramāha-kṣāramevaṃ veti| evaṃ-vyoṣādyanvitam|5 surasaḥ-tulasī| lehāntaramāha-lihyāditi| saṅgrahe tu (ci.

a. 5)- "citrakatriphalājājīkarkaṭājyākaṭutrikam| drakṣāṃ ca kṣaudra sarpirbhyāṃ lihyādadyāṅguḍena || pāṭhāmadhukajīvantītvakkṣīrītriphalāghanam| śaṭhīdvibṛhatīdrākṣāpippalyelāvitunnakam|| sārivāpuṣkarajaṭākarkakhyā rasāñjanam| punarnavā loharajastrāyamāṇa yavānikā|| vṛddhistāmalakī bhārṅgī viḍaṅgaṃ dhanvayāsakam| kṣāracitrakacavyāmlavetasavyoṣadāru ca|| sarvakāsāñjayellīḍhaṃ taccūrṇaṃ madhusapiṃṣā|" iti| pippalīgajapippalī, itarasyā vyoṣeṇoktatvāt| vitunnakaṃ-kṣudramustam|15

Like what you read? Consider supporting this website: