Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pālikaṃ saindhavaṃ śuṇṭhī dve ca sauvarcalātpale||141||
kuḍavāṃśāni vṛkṣāmlaṃ dāḍimaṃ patramārjakāt||142||

ekaikāṃ maricājātyordhānyakād dve caturthike||142||
śarkarāyāḥ palānyatra daśa dve ca pradāyayet||143||

kṛtvā cūrṇamato mātrāmannapāneṣu dāpayet||143||
rucyaṃ taddīpanaṃ balyaṃ pārśvārtīśvāsakāsajit||144||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

saindhavaṃ-lavaṇaṃ, palapramāṇam| śuṇṭhī palapramāṇā| pālikamiti palaṃ parimāṇamasyeti ṭhak| pālikaṃ pālikī ceti "napuṃsakamanapuṃsakena" ityekaśeṣaḥ| sauvarcalalavaṇācca dve pale| kuḍavapramāṇāni vṛkṣāmlādīni| ārjakaṃ-kuṭherakam, tasmātpatram| ekāmekāṃ maricājājyoścaturthikāṃ-palasaṃjñām, dhānyakāt dve caturthike, śarkarāpalāni ca dvādaśātra deyāni| tathā ca muniḥ (ca. ci. a. 11/82)- "pālikaṃ saindhavaṃ śuṇṭhī"ityārabhya yāvat "śarkarāyāḥ palānyatra daśa dve ca pradāpayet| kṛtvā cūrṇamato mātrā" ityādi| tasmādatrāpyayaṃ grantho nirdiṣṭo bodhyaḥ| pramādācca kecinna paṭhanti| ayaṃ cātraivaṃ vakti-"rucyaṃ taddīpanaṃ" ityādi| śarkarāmantareṇa tu rucyatvamasya kathamivopapadyate? tasmādyukto'tra śarkarāprayoga iti| etaccūrṇa kṛtvā, ataḥasmāccūrṇāt, mātrāṃ yathocitāmannapāneṣu dāpayet, vaidya iti śeṣaḥ| etaccūrṇaṃ rucyaṃ dīpanaṃ balyaṃ pārśvādyārtijit|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ṣāḍavaṃ cūrṇamāha-pālikamiti| śuṇṭhyapi pālikī| ārjakātparṇāśāt, patram| atra-palaviṃśatau|

Like what you read? Consider supporting this website: