Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

rakte sapicśe sakaphe grathite kaṇṭhamārgage||45||
lihyānmākṣikasarpirbhyāṃ kṣāramutpalanālajam||46||
pṛthakpṛthak tathā'mbhojareṇuśyāmāmadhūkajam||46||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rakte picchāvati, picchā-śālmalyā rasasadṛśī, tathā sakaphe, tathā grathite-granthisadṛśe, tathā kaṇṭhamārgage sati, kṣāramutpalanālajaṃ mākṣikasarpirbhyāṃ lihyāt| nanu, kṣārasya taikṣṇyādiguṇayogādraktapitte na yukta upayogaḥ| tatkathamiha tamanumene tantrakṛt? brūmaḥ| utpalādīni śītasvabhāvāni| tatsamutthaśca kṣāraḥ sayonimanukaroti| tathā coktam (hṛ.śā.a. 1/4)- "kāraṇānuvidhāyitvākāryāṇāṃ tatsvabhāvatā|" iti| kṣārasvarūpaṃ ca viṣyandanātmakaṃ dhatte| tadevaṃ kaṇṭhamārgagasya kaphānubandhasya grathitasya raktasya kṣāro ghṛtamākṣikābhyāṃ saṃyukto viṣyandanapūrvaṃ śodhayatyeva, na tu tasya kopāya syāditi yukto'tra kṣāropayogaḥ| ambhojareṇvādijaṃ ca pṛthak pṛthak tathā mākṣikaghṛtābhyāṃ lihyāt|

Commentary: Hemādri’s Āyurvedarasāyana

raktapittaviśeṣe kṣāracatuṣṭayamāha-rakte sapicśa iti| ambhojareṇuḥpadmakesaram| ṣyāmā-priyaṅguḥ| saṅgrahe tu (ci. a. 3)- " mṛṇālāmbhojakiñjalkaśyāmāsanamadhūkajam| tadvatpṛthakpṛthak kṣāraṃ, ghṛtaṃ kṣīreṇa sādhayet|| piṣṭairabhīrukākolīmedāvṛkṣāmladāḍimaiḥ| falapūrakamūlena vidāryā madhukena ca|| tadvibandhajvarānāhaśūlakāsāstrapittajit| pañcabhiḥ pañcamūlairvā siddhamādyaistadarthakṛt||"iti|

Like what you read? Consider supporting this website: