Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

jñātvā nidānamayanaṃ malāvanubalau balam||3||
deśakālādyavasthāṃ ca raktapitte prayojayet||4||
laṅghanaṃ bṛṃhaṇaṃ vā''adau śodhanaṃ śamanaṃ tathā||4||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

nidānādi jñātvā'nantaraṃ raktapitte-ūrdhvage'dhoge , ādau-prathamata eva, laṅghanaṃ prayojayet, athavā bṛṃhaṇaṃ, athavā śodhanaṃ śamanaṃ | tatra nidānaṃ-tīkṣṇoṣṇakaṭvamlādisevanam, etajjñānaṃ hi tannidānavarjana upayujyate| tathā ca vakṣyati (ślo.24)- 5 "yatkiñcidraktapittasya nidānaṃ tacca varjayet|"iti| ayanaṃūrdhvāgholakṣaṇaṃ jñātvā| tathā ca vakṣyati (ślo.8)"rakte sapicche sakaphe grathite kaṇṭhamārgage| lihyānmākṣikasarpirbhyāṃ kṣāramutpalanālajam||" iti| tathā (ślo.47)- "gudāgame viśeṣeṇa śoṇite vastiriṣyate|" ityādi| tathā, pittākhyasya malasyātra mūlabhūtatvātsāmarthyāt malau-vātakaphākhyau, anubalau jñātvā cikitsāviśeṣaṃ prayojayet| tathā ca vakṣyati (ślo.36)-"raktapittaṃ na cecchāmyettatra vātolbaṇe payaḥ| yuñjayācchāgaṃ" ityādi| tathā, balaṃ jñātvā| yato vakṣyati (ślo. 13)"yathāsvaṃ manthapeyādiḥ prayojyo rakṣatā balam|" iti| deśo-dvividhaḥ śārīro bhūmideśaśca| tatra śārīromukhanāsādyavayavarūpaḥ| ūrdhvage hi raktapitte satyapi nāsāpravṛtte viśeṣeṇānyadauṣadhamanyapravṛtte'nyat| tathā, adhoge raktapitte satyapi gudapravṛtte'nyadauṣadhaṃ meḍhrapravṛtte cānyat| bhūmideśaśca-trividhovyākhyāto jāṅgalānūpasādhāraṇabhedena| tatra jāṅgale'nyadhauṣadhamanūpe' sādhāraṇe cānyat| kālo-muhūrtādiḥ śītoṣṇavarṣalakṣaṇa āvasthikaśca| tathā ca śīte kāle'nyādṛsamauṣadhamanyasmin kāle'nyādṛṣamauṣadhaṃ raktapitte| ādigrahaṇenānalāhā rasattvasātmyavayaḥprakṛtiprabhṛtayo gṛhyante| avasthāṃ ca jñātvā avasthāvaśāt, raktapittasya hyavasthāviśeṣeṇānyadauṣadhaṃ syāt|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

laṅghanīyabṛṃhaṇīyaśodhanīyaśamanīya vibhāgamāha-jñātveti| tatra nidānajñānāt bṛṃhaṇotthe laṅghanaṃ laṅghanotthe bṛṃhaṇam| ayanajñānāt ūrdhvage laṅghanamadhoge bṛṃhaṇam| anubalamalajñānāt kafe laṅṅanaṃ vāte bṛṃhaṇam| balajñānāt sampūrṇe bale laṅghanamalpe bṛṃhaṇam| deśajñānāt anūpe laṅghanaṃ jāṅgale bṛṃhaṇam| kālajñānāt visarge laṅghanamādāne bṛṃhaṇam| ādiśabdāt yauvane laṅghanaṃ vārdhake bṛṃhaṇamityādi| avasthājñānāt apakve laṅghanaṃ pakve bṛṃhaṇam| pūrvaṃ śamanaśodhanavibhāgo jñeyaḥ| ādaugrahaṇāt laṅghanānantaraṃ bṛṃhaṇaṃ bṛṃhaṇānantaraṃ laṅghanaṃ ca kāryam| §12534

Like what you read? Consider supporting this website: