Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yathāsvaṃ ca sirāṃ vidhyedaśāntau viṣamajvare||166||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

viṣamajvarāśāntau satyāṃ yathāsvaṃ-doṣādyapekṣayā, sirāṃ vidhyet| saṅgrahe ca rasādidhātusthe jvare cikitsoktā| yathā (ci.a.2)-"rasasaṃsthe tu sarvasmin kuryādvamanalaṅghane| sekasaṃśamanāleparaktamokṣamasṛkūsthite|| tīkṣṇaṃ virekaṃ māṃsāsthe, medoghnaṃ medasi sthite| asthisthe vātaśamanamabhyaṅgasvedamardanam|| jvare vātārtiśamanaṃ viśeṣādbūstikarma ca|" iti| majjasthaśukrasthayorjvarayorasādhyatvāttatra cikitsā noktā|

Commentary: Hemādri’s Āyurvedarasāyana

śirāvyadhamāha-yathāsvaṃ ceti| "tṛtīyarke'sayormadhye skandhasyādhaścaturthake|" (hṛ. sū. a. 27/13) ityādiyathāsvam| saṅgrahe tu (ci.a. 2)-"pañcagavyasya mahato vidhinā pañcamāhiṣam| pañcājaṃ caturaiṣṭraṃ siddhaṃ siddhaṃ ghṛtaṃ tathā|| caturauṣṭraṃpayodadhimūtraghṛtaiḥ| kaṭurohiṇimañjiṣṭhāvṛṣagranthikacitrakaiḥ| pāṭhāsvaguptādviniśaiḥ pañcagavyasya pañcasu|| prastheṣu saṃyutaiḥ sevyaṃ viṣamajvarajitparam| vāksvarasmṛtimedhāgnibalārogyavṛṣatvakṛt|| śṛtakṣīraghṛtakṣaudrasitākṛṣṇāḥ khajāhatāḥ| viṣamajvarahṛdrogakṣatakāsakṣayāpahāḥ|| āsthāpanaṃ tadahardadyātsvinnasya yāpanam| payasā vṛṣadaṃśasya śakṛtdvā tadahaḥ pibet|| mastunā vṛṣaśakṛt surayā sasaindhavam|| sahadevāvacābhadrānākulībhiḥ prayojayet| dhūpanodvartanālepān sarvajvaranibarhaṇān||" iti| siddhayoge tu (jva. ślo. 230)- "mustāmalakaguḍūcīviśvauṣadhakaṇṭakārikākvāthaḥ| pītaḥ sakaṇācūrṇaḥ samadhurviṣamajvaraṃ hanti|| apāmārgajaṭā kaṭyāṃ lohitaiḥ saptatantubhiḥ| baddhā vāre ravestūrṇaṃ jvaraṃ hanti tṛtīyakam|| gaṅgāyā uttare kūle aputrastāpaso mṛtaḥ| tasmai tilodakaṃ dadyānmuñcatvekāhiko jvaraḥ|| agastyanpatrasvarasena nasyaṃ nihanti cāturthakamugravīryam|| somaṃ sanucaraṃ devaṃ samātṛgaṇamīśvaram| pūjayan prayataḥ śīghraṃ mucyate viṣamajvarāt|| viṣṇuṃ sahasramūrdhānaṃ carācarapatiṃ vibhūm| stuvannāmasahasreṇa jvarānsarvān vyapohati|| mūlaṃ bhūmijayantyāśca sahadevodbhāvaṃ tathā| taṇḍulīyakamūlaṃ baddhaṃ murdhni jvarāpaham|| śāntiṃ nayentrivṛdvā'pi sakṣaudrā viṣamajvaram| madhunā cābhayā līḍhā hantyāśu viṣamajvaram|| (ślo. 228) ajājī guḍasaṃyuktā viṣamajvara nāśinī| guḍapragāḍhāṃ triphalāṃ lihyādvā viṣamajvarī||" [iti| vaṅgasene tu (jva. ślo. 573)-] "śailūṣamaṇḍanarajaḥ puruṣānurūpaṃ śubhrāṅgavatsasurabhīpayasā nipītam| ādityavārabhavapālidine nareṇa cāturthakaṃ sucirajaṃ jayati kṣaṇena|| śailūṣamaṇḍanaṃharītālam| puruṣānurūpaṃ-puruṣākṛti| kalkaḥ śirīṣapuṣpasya rajanīdvayasaṃyutaḥ| nasyaṃ sarpiḥ samāyogājjvaraṃ cāturthakaṃ jayet|| sitavarṣābhūmūlaṃ payasa pītaṃ ca paittikaṃ jayati| cāturthakaṃ sucirajaṃ tāmbūlenaiva bhakṣaṇādathavā|| kṛṣṇāmalakīrāmaṭhadārvivacārājasarṣaparasonaiḥ| chāgalamūtranipiṣṭairnasyaṃ tvekāhikādiharam|| kṣīrāvikārajanimardakasatrapāṇāṃmūlaṃ jvarāpahamavaśyamidaṃ śikhāyām| baddhaṃ divākaradine yadi vā'ṣṭamīṣu rātrijvaraṃ harati rañjitasūtrabaddham||" iti| iti viṣamajvaraḥ|

Like what you read? Consider supporting this website: