Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

sūtroktaiśca gaṇaistaistairmadhurāmlakaṣāyakaiḥ||131||
dūrvādibhirvā pittaghnaiḥ śodhanādigaṇoditaiḥ||131||

śītavīryairhimasparśaiḥ kvāthakalkīkṛtaiḥ pacet||132||
tailaṃ sakṣīramabhyaṅgātsadyo dāhajvarāpaham||132||

śiro gātraṃ ca taireva nātipiṣṭaiḥ pralepayet||133||
tatkvāthena parīṣekamavagāhaṃ ca yojayet||133||
tathā''aranālasalilakṣīraśuktaghṛtādibhiḥ||133||

Commentary: Hemādri’s Āyurvedarasāyana

abhyaṅgārthaṃ tailamāha-sūtroktaiśceti| taistairityagaṇapaṭhitairapi| taireva-tailadravyaiḥ, tatkvāthenāranālādibhirvā pṛthak pariṣeko'vagāhaśca|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sūtroktaiḥ-sūtrasthānoditaiḥ, madhurāmlakaṣāyakairgaṇaiḥ| tatra madhuro gaṇo-"ghṛtahema" (hṛ.sū.a. 10/22) ityādiḥ, amlo gaṇo-"dhātrīphalāmlīkā" (hṛ. sū. a. 10/25) ityādiḥ, kaṣāyo gaṇaḥ-"pathyā'kṣaṃ" (hṛ. sū. a. 10/31) ityādiḥ, tatra caitairmadhurāmlakaṣāyairvargaiḥ| tatra dūrvādidibhirgaṇaiḥ- "dūrvā'nantā" (hṛ.sū.a. 15/6) iti nirdiṣṭa ekaḥ, "nyagrodhādiḥ" (hṛ. sū. a. 15/42) dvitīyaḥ, tṛtīyastu "padmakapuṇḍrau" (hṛ. sū. a. 15/12) ityādiḥ, caturthaḥ "sārivośīra"(hṛ. sū. a. 15/11) ityādiḥ, etai pūrvoktairgaṇaiḥ pittaghnaiḥ śodhanādigaṇasaṅgrahoktaiḥ śītavīryairhimasparśairbheṣajaistathā sparśato vīryataśca śītaguṇaiḥ, akvāthāḥ kvāthāḥ kṛtāḥ, akalkāḥ kalkāḥ kṛtāḥ, taiḥ kvāthakalkīkṛtairetairgaṇaistailaṃ kṣīreṇa saha pacet| tacca pakvamabhyaṅgāt-mrakṣaṇāt, sadyo-na cireṇa kālena, dāhajvaraṃ jayet| na kevalametairgaṇaistailaṃ paceddāhajvaraśāntyai, yāvattaireva śiro-mūrdhānaṃ, gātraṃ ca nātipiṣṭaiḥ-kiñcitpiṣṭaiḥ, pralepayet| supiṣṭairhyaitaiḥ pratyuta dāha utpadyate| tathā coktam (saṅgrahe sū. a. 7)"ślakṣṇaśuṣkaghano lepaścandanasyāpi dāhakṛt| tvaggatasyoṣmaṇo rodhācchīkṛttvanyathā'guroḥ|| iti| anenaivābhiprāyeṇa śītajvare vakṣyati (ślo. 141)- "taiḥ supiṣṭaiśca lepayet|"iti| gātragrahaṇenaiva śirograhaṇe labdhe punaḥ śirograhaṇaṃ viśeṣārtham| viśeṣeṇa śiro lepayet, tasya viśeṣeṇa jvarāśrayatvāt| tathā coktam-"vimuktasyāpi hi śiro jvaro yasya na muñcati| avimuktaḥ sa vijñeyā jvaraḥ punarupaiti tam||" iti| tasmācchiraso viśeṣeṇa lepanārthaṃ pṛthagupādānam| teṣāṃ gaṇānāṃ kvāthastatkvāthaḥ, tena pariṣekamavagāhaṃ ca kvāthapūrṇāyāṃ droṇyāṃ yojayet| tathā, āranālādibhiḥ pariṣekādi yojayet|

§12356 30

Like what you read? Consider supporting this website: