Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

guḍūcyā rasakalkābhyāṃ triphalāyā vṛṣasya ca||94||
mṛdvīkāyā balāyāśca snehāḥ siddhā jvaracśidaḥ||94||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

guḍūcyādīnāṃ pañcānāṃ pṛthkpṛthagrasakalkābhyāṃ siddhāḥ pañca snehāḥ jvaracśido-jīrṇajvaraghnāḥ syurityarthaḥ| §12210

Commentary: Aruṇadatta’s Sarvāṅgasundarā

guḍūcīghṛtādipañcakamāha-guḍūcyā rasakalkābhyāmiti| saṅgrahe tu (ci.a. 2)-"vāsāguḍūcītriphalātrāyamāṇāyavāsakāt| kvāthe kṣīre ca vipacejjvaraghnaṃ kalkitairghṛtam|| pippalīmustamṛdvīkācandanotpalanāgaraiḥ| balādurālabhāmustātrāyantīnimbaparpaṭam|| pañcamūlaṃ kanīyaśca kvāthayitvā ghrutaṃ pacet| sakṣīraṃ kalkitairdrākṣāmedāmalakaṣauṣkaraiḥ|| śaṭhītāmalakīyuktaistacca jvaraharaṃ param| kṣayakāsaśiraḥpārśvahṛcchūlāṃsābhitāpanut|| kulatthakolatriphalādaśamūlayavān pacet| dvipalān saliladroṇe pūte piṣṭvā'kṣikān kṣipet|| pañcakolakasaptāhvavayasthānimbatumbarūn| śaṭhīpuṣkaramūlārkamūlaprativiṣāvacāḥ|| kirātatiktakaṃ mustaṃ karkaṭākhyāṃ durālabhām| naktamālamubhe pāṭhe kaṭukāśigrutejinīḥ|| somavalkadvirajanīkaṇṭakīkaṇṭakārikāḥ| paṭolīhiṅgugojihvākembukaṃ madanājjaṭām|| lavaṇāni palāṃśāni kṣārānarddhapalonmitān| prasthaṃ cājyasya tatsiddhaṃ dīpanaṃ kaphavātajit|| hṛtplīhagrahaṇīgulmaśvāsakāsārśasaṃ hitam| dīrghajvarābhibhūtānāṃ jvariṇāmamṛtopamam|| vayasthā-guḍūcī| tejinī-mūrvā| somavalkaḥ-kaṭphalaḥ| kaṇṭakīvikaṅkataḥ| madano-rāṭhaḥ|20 kṣārān-yavakṣārasvarjikākṣāraṭaṅkaṇakṣārān| mañjiṣṭhātiviṣāpathyāvacānāgararohiṇīḥ| devadāru haridrāṃ ca droṇe'pāṃ pālikān pacet|| kvāthe'smin sādhayetpiṣṭairghṛtaprasthaṃ picūnmitaiḥ| śṛṅgaverakaṇāhiṅgudvikṣārapaṭupañcakaiḥ|| tatkaphāvṛtasarvotthajvariṇāmamṛtopamam| vardhmahidhmāruciśvāsakāsapāṇḍuvikāriṇām|| galagrahapramehārśaḥplīhāpasmāraśoṣiṇām| udāvartaparītānāṃ mandāgnikrimikoṣṭhinām||" iti| siddhayoge tu (jvarādhikāre ślo. 253)- "daśamūlīrase sarpiḥ sakṣīre pañcakolakaiḥ| sakṣārairhanti tatsiddhaṃ jvarakāsāgnimandatām| vātapittakaphavyādhīn plīhānaṃ capi pāṇḍutām|| asya ṣaṭpalena datvā(?)sarpiḥ prastham, ṣaṭpalaḥ kalkaḥ, kṣīraṃ samam, arthāddaśamūlīrasastriguṇaḥ| pañcakolaiḥ sasindhūtthaiḥ pālikaiḥ payasā samam| sarpiḥprasthaṃ śṛtaṃ plīhaviṣamajvaragulmanut||"iti| vaṅgasene tu (jvarādhikāre ślo.731)- "kalyāṇakaṃ ṣaṭpalaṃ ghṛtaṃ jīrṇajvare pibet|| kukkuṭaṃ taruṇaṃ sadyaḥ śakṛtpādāsyavarjitam| tasya māṃsasya kurvīta śṛtaṃ palaśataṃ bhiṣak|| bṛhatī kaṇṭakārī ca śṛṅgī karkaṭakasya ca| badarāṇi kulitthāśca bhārgī hyāmalakaṃ tathā|| śakaṭī puṣkaraṃ mūlaṃ pañcamūlaṃ mahattathā| etattulāṃ ca saṅgṛhya taddvidroṇe'mbhasaḥ pacet|| pādaśeṣaṃ parisrāvya kaṣāyaṃ grāhayedbhiṣak| ṣaḍguṇaṃ kṣīramāhṛtya vipacettu ghṛtāḍhakam|| tatra kalkīkṛtaṃ dadyādāśvatthaṃ pañcamūlakam| tatsādhusiddhaṃ vijñāya śubhe bhāṇḍe nidhāpayet|| tasya kāle pibenmātrāṃ balaṃ doṣamavekṣya ca| jīrṇe tasmiṃstu bhuñjīta raktaśālyodanaṃ mṛdu|| jīrṇajvaropasṛṣṭānāṃ śuṣyatāṃ śvāsakāsinām| prayojyaṃ kaukkuṭaṃ sarpairyakṣmiṇāṃ viṣamajvare| lekhanaṃ bṛṃhaṇīyaṃ ca balavarṇāgnivardhanam|| pañcamūlakaṃ-pañcāṅgam| vāsāriṣṭāmṛtābhārgīpañcamūlaphalatrikaiḥ| sayāsamadhukadrākṣākāśmaryairakṣasammitaiḥ|| ghṛtaprasthaṃ vipaktavyamebhirmātrāmataḥ pibet| vṛddhavāsāghṛtaṃ proktametatsarvajvarāpaham|| māgadhīcūrṇakuḍavaṃ tasmādaṣṭaguṇaṃ haviḥ| jale caturguṇe siddhaṃ jvaraghnaṃ plīhanāśanam||" iti|

Like what you read? Consider supporting this website: