Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

rūkṣaṃ hi tejo jvarakṛttejasā rūkṣitasya ca||84||
vamanasvedakālāmbukaṣāyalaṅubhojanaiḥ||85||
yaḥ syādatibalo dhātuḥ sahacārī sadāgatiḥ||85||
tasya saṃśamanaṃ sarpirdīptasyevāmbu veśmanaḥ||86||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rūkṣaṃ yattejastajjvarakṛt| rūkṣamiti vacanāddehoṣmā jāṭharo'nalo gṛhyate, tasyaiva jvarakṛttvāt| tathoktam (hṛ.ni.a.2/3)- "malāstatra svaiḥsvairduṣṭāḥ"ityādi yāvat| "jvaraṃ nirvartayanti te|" ityādi jāṭharānalasyaiva jvarakṛtatvam| tena jvarakṛtā rūkṣeṇa tejasā rūkṣitasya ca puṃsaḥ sarpiḥ saṃśamanam| caśabdāccānyasyāpi| ata evāha-vamanetyādi| vamanādibhī raukṣyakṛdbhiḥ kṛtaistadānīṃ yaḥ syāt-bhavet, atibalaḥpravṛddhatvādatisamartho dhātuḥ| ko dhātuḥ? sahacārī,yaḥ saha carati tacśīlo vātākhyo dhāturagninā saha carati| 10 nanu, evaṃ parasparasahacarabhāvatve'gnirapi vāyunā saha carati, tato'gnisvabhāvatvāt pittākhyo'pi dhāturiha sahacārī prāptaḥ, tannivṛttyarthaṃ sadāgatirityāha| sadāgatitvaṃ vāyorevānvarthatvenopapadyata iti pittasyāgrahaṇam| kiṃ kasya yathā saṃśamanam? ambu veśmano-gṛhasya, dīptasya-jvalitasya, jalaṃ yathā|

Commentary: Hemādri’s Āyurvedarasāyana

sarpiḥprayoge yuktimāha-rūkṣamityādi| hi-yasmāt, jīrṇāvasthāyāṃ nirāmaṃ tejo jvaraṃ karoti| tena ca tejasā rūkṣitasya jvariṇaḥ, tathā vamanādibhirnavajvaropakramai rūkṣitasya, sahacārī-sakhā, punastadeva vardhayati| tato dhātūn nayati| tasya-tathānuvṛttasya jīrṇajvarasyānuvṛttau pradhānabhūtasya vāyoḥ, sarpiḥ saṃśamanam|

Commentary: Hemādri’s Āyurvedarasāyana

sarpirdānaṃ vidhatte-vātapittajitāmagnyamiti| yata evaṃ atastatsarpirdadyāt| sarpirpo'pi tailaṃ vātaharamiti cettatrāha-vātapittajitāmagnyaṃ pittasaṃsṛṣṭaśśa(vā)tāyu(?)| jīrṇajvare tailamapyauṣadhasādhitaṃ tatheti cettatrāhasaṃskāraṃ cānurudhyate sutarām| ata eva yathāsvauṣadhasādhitamityuktam|

Like what you read? Consider supporting this website: