Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śleṣmābhiṣyaṇṇadehānāmataḥ prāgapi yojayet||71||
yūṣān kulatthacaṇakakalāyādikṛtān laghūn||71||
rūkṣāṃstiktarasopetān hṛdyān rucikarān paṭūn||72||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ābhiṣyaṇṇa iti, abhipūrvātsyandeḥ sravaṇārtho vyutpāditaḥ| śleṣmaṇā-srutirūpeṇaiva, abhiṣyaṇṇaḥ-klinna iva, deho yeṣāṃ te śleṣmābhiṣyaṇṇadehāḥ, teṣām, ato jvariṇāṃ prāgapi prathamapathyāvasare'pi, yūṣān yojayet| kimuta śleṣmavataḥ puṃso jīrṇauṣadhasya yūṣānna yojayet? ityapiśabdasyarthaḥ| kimbhūtān? kulatthādikṛtān| tathā, laghūn| nanu, kulatthādīnāṃ laghutvāttatkṛtā yūṣā laghava eva bhaviṣyanti| tatkiṃ laghūnityanena

? atrocyate| śambīdhānyānāṃ madhye guravo'pi rājamāṣamāṣādayaḥ santi, tannivṛttyarthametat| api ca, laghūnityanena yūṣaprakṛtidravyairalpaparimāṇaiḥ kṛtāniti dyotayati| yato'lpaparimāṇaiḥ kulatthādibhiḥ kṛtā laghutarāḥ syuḥ, tasmāllaghūniti yuktam| tathā, rūkṣānghṛtabharjanakādirahitān| tathā, tiktarasayuktān| tathā, hṛdyān-iṣṭarasagandhavarṇasparśayuktatvāccetasa āhlādakarān| tathā, rucikarān-jvariṇo'nyasya rociṣṇūn| tathā, paṭūn-salavaṇān|

Commentary: Hemādri’s Āyurvedarasāyana

peyāsthāne yūṣamāha-ataḥ prāgapīti| prāgapi-"yuktaṃ laṅghitaliṅgaistu taṃ peyābhirupācaret|"(ślo. 24) ityatrāpi| laghūn-samyakpākena| rūkṣān-akṛtatvena dhānyasyānavatvena [ ca ]| paṭūn-saindhavayogena|

Like what you read? Consider supporting this website: