Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tataḥ pakveṣu doṣeṣu laṅghanādyaiḥ praśasyate||39||
kaṣāyo doṣaśeṣasya pācanaḥ śamano'thavā||39||

Commentary: Hemādri’s Āyurvedarasāyana

auṣadhamāha-tataḥ pakveṣviti| tataḥ-ṣaḍahātparam| kaṣāyaḥsvarasādiḥ apakvadoṣaśaṅkāyāṃ pācanaḥ, tadabhāve śamanaḥ| vṛddhijaśanam(?)| pakveṣu doṣeṣviti dinasaṅkhyānādarārtham| taduktistu kramakathanārtham|laṅghanādyaiḥ-tiktasāvasānaistatkālocitairjvarakārisāmamalapaktṛhetubhiḥ, pakveṣu doṣeṣu tataḥ-ṣaḍahādūrdhvaṃ, kaṣāyaḥ praśasyate| mustāparpaṭakādiḥ pācanaḥ, prādhānyena pācanasaṃjñayā vihitatvāt| tathā vakṣyamāṇaḥ kaliṅgakādirarghaślokasamāpanaḥ (ślo. 48) pañcaprakāraḥ śamanaḥ praśasyate, prādhānyena śamanasaṃjñayā vihitatvāt| tathā chādhyeṣyate tantrakṛt (ślo. 51) "pañcaite santatādīnāṃ pañcānāṃ śamanā matāḥ|" iti| tadetadubhayaṃ-pācanaśabdaśrutyākṣipto mustāpaparṭakādiḥ śamanaśrutyākṣiptaḥ kaliṅgakādiḥ, kaṣāyaḥkvāthaḥ, praśasyate| kasya pācanaḥ? ityāha-doṣaśeṣasya| ata eva pakveṣu doṣeṣu laṅghanādyairityalpapakveṣu pakvaprāyeṣvīṣadāmeṣu doṣeṣviti bodhyam| anyathā pakvasya pācanamayuktamiva syāt, piṣṭapeṣaṇanyāyenānarthakatvāt| tathā cāpakvaṃ yadvastujātaṃ tadagniḥ pachati, pahantamagniḥ pācanaḥ pācayāta| evaṃ ca pākyābhāvāt kimagniḥ pacatu? kiṃ kaṣāyaḥ pācayatu? ityanupapannamivaitatsyāt| yadā punarmustāparpaṭakādiḥ kaliṅgādiranyo kaścit kaṣāyastiktādyanyatamo vātādidoṣajvaraśāntyarthaṃ prayujyate tadā pācano bhavannapi śamanasaṃjñaḥ, na pācanasaṃjñaḥ| nanu, prathama eva dine tiktarasakaṣāyamanujajñe tantrakṛt| tathā covācha (ślo. 15)- "ghanacandanaśuṇṭhyambuparpaṭośīrasādhitam| śītaṃ tebhyo hitaṃ toyaṃ pācanaṃ tṛḍjvarāpaham||" iti| tatkathametat? atrocyate| jvariṇaḥ prasaktatṛṣo'vaśyaṃ pānaṃ kiñcidvitaraṇīyam| na ca (pāne) madyekṣurasadadhimastvāranālakṣīrādīnāmatra yogyatve'pi jvarasyaivaṃ vidhāni niṣaddhāni tantrakṛdbhiḥ, śiśirajalamapyāmadoṣasrotaḥsaṃrodhāgnisādādīnāvahet jvaraṃ gāḍhataraṃ kuryāt| tasmāt pānārthe tiktasādhitamuktamambvanumene| dravyāṇi cātra svalpamātrayaiva yojyā nītyanantarameva pratyapādi| kiñca jvaritastṛṣato jalaṃ bahauṣadhaṃ pātumapi na kṣameta| kiñca katipayānyeva ghanādīni jalasaṃskāreṇa pātumanumatāni, na sakalānyapi tiktānyanumatāni| kiṃtarhi? viśiṣṭaprabhāvaṃ darśayanti ghanādīnyeva| viśiṣṭaprabhāvatvaṃ cānyatrāpi dravyāṇāṃ dṛṣṭam| yathā-śamīphalaṃ madhuramapi keśaghnam, tathā'mlamapyāmalakaṃ pittakaphaghnam, saindhavaṃ lavaṇamapi cakṣuṣyam, ityādyanyadapyūhyam| tasmāt ghanādīnāṃ pānīyasaṃskāropayogo navajvare'pi hitaḥ|

Like what you read? Consider supporting this website: