Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

sa-malānāṃ-sāmānāṃ vātādīnāṃ pṛthaksthitānāṃ saṃsargasthitānāṃ sannipātasthitānāṃ ca, samarthyāllaṅghanādayastiktarasāvasānāḥ pācanāni syuḥ|

yathāvasthaṃ-avasthānatikrameṇa| kasyāñcijjvarāvasthāyāṃ laṅghanaṃ-upavāsalakṣaṇaṃ, malānāṃ pācanaṃ syāt| kasyāñcit svedanaṃ syāt| [kasyāñcit ] kālaḥ ṣaḍahākhyaḥ| kasyāñcidyavāgvaḥ-peyāḥ| kasyāñcittiktako rasaḥ-tiktarasāgjrātadravyopayogaḥ| evamavasthāvaśāt laṅghanādayastiktarasāntā malānāmekaikaśaḥ pācanāni syuḥ| athavā krameṇaiva pācanāni syuḥ, yathā-laṅghanaṃ svedanaṃ ca kṛtvā ṣaḍahādūrdhvaṃ yavāgvastiktako rasaḥ pācanānyavipakvānāṃ malānāṃ taruṇe jvare syuḥ| tatra "āmāśayasthaḥ" (ślo.1) ityādinā granthena nirdiṣṭā laṅghanayogyāvasthā, "sodardapīnasa" (ślo. 19) ityādinā ca svedanayogyāvasthā, "ityayaṃ ṣaḍaho neyaḥ" (ślo. 38) ityādinā ca nirdiṣṭā kālayogyāvasthā, "yuktaṃ laṅghitaliṅgaistutaṃ" (ślo. 24) ityādinā peyāyogyāvasthā, "udriktapitte" (ślo. 14) ityādinā ca tiktarasopayogayogyāvasthā, iti yathāvasthaṃ draṣṭavyam| kramastu yathā,-vātaśleṣmake sāme jvare prathamaṃ laṅghanaṃ kurvanneva svedanaṃ dvitrādidinalakṣaṇaṃ ca kālaṃ laṅghitalakṣaṇayuktasya yavāgvādipeyādyannabhuktasyānantaraṃ mustāparpaṭakāditiktarasopayogaḥ, iti kramārthaḥ|

asyaviśiṣṭaviṣaye'pavādamāha-

Like what you read? Consider supporting this website: