Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tṛṣṇagalpālpamuṣṇambu pibedvātakaphajvare||11||
tatkaphaṃ vilayaṃ nītvā tṛṣṇāmāśu nivartayet||11||

udīrya cāgniṃ strotāṃsi mṛdūkṛtya viśodhayet||12||
līnapittānilasvedaśakṛnmūtrānulomanam||12||
nidrājāḍyāruciharaṃ prāṇānāmavalambanam||13||
viparītamataḥ śītaṃ doṣasaṅṅātavarddhanam||13||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

[ tṛṣṇak- ] tṛṣṇāvānnaraḥ, alpālpaṃ-stokaṃ stokaṃ, vātakaphajvare uṣṇāmbu pibet| tṛṣṇagiti " svapitṛṣornajiṅ" iti najiṅ| alpālpamiti "prakāre guṇavacanasya" iti dvitvam| tat-uṣṇāmbu pītaṃ, kaphaṃ-vātastyānaṃ, vilayaṃ nītvāvilīnavigrahatāmāpādya, tṛṣṇāmāśu nivartayet, tarpaṇa svabhāvatvāt| tathā, agnimudīrya-samiddhaṃ kṛtvā, srotāṃsi viśodhayet| kiṃ kṛtvā? mṛdūkṛtya,-teṣāṃ srotasāṃ mārdavamutpādya| tathā, līnāni-apravṛttasvarūpāṇi cha, tāni pittānilasvedaśakṛnmūtrāṇi ca, teṣāmanulomanaṃpravartanam| tathā, prāṇānāṃ-jīvitākhyānāṃ, avalambanam| taduṣṇaṃ jalamāśritya tathā prāṇāḥ pravartanta ityarthaḥ| anena coṣṇāmbukarmakathanavyājena vātakaphajvarasvarūpamapi kiñcit prakāśayati| yathā,vātaśoṣitena kaphena styānībhūtenātra tṛṣṇā jāyate, tathā'dhikamagnimāndyam, srotasāmaśuddhatvam, tathā līnāni pittādīnyatra syuḥ, iti|

Commentary: Hemādri’s Āyurvedarasāyana

udakavarjanamāha-tṛṣṇagalpālpamiti| tacca na sarvathā, kiñcālpālpamuṣṇāmbu ṣaḍaṅgādiṣṛtaṃ | tatrādyaṃ vātakaphajvare, dvitīyaṃ pittajvarādau| tṛṣṇak-tṛṣāvān| uṣṇāmbuguṇānāha-tatkaphaṃ vilayaṃ nītveti| līnānāṃ pittādīnāmanulomanam| ṣītāmbudoṣānāha-viparītamataḥ ṣītamiti| doṣasaṅghātaḥ-āmapittaṣleṣmarasādisaṅghātaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

uṣṇāmbu jvaraviśeṣe niṣedhati-uṣṇamevaṃguṇatve'pīti| ekāntapittale-pittajvare| udriktapitte-saṃsargaje sannipātaje | davathuḥ-indriyasannipādyaḥ (?)|

Like what you read? Consider supporting this website: