Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vātapittājjvaracchardimūrcchātīsāratṛḍbhramaiḥ||50||
asthibhedāgnisadanatamakārocakairyutaḥ||51||
karoti sarvamaṅgaṃ ca dīptāṅgārāvakīrṇavat||51||

yaṃ yaṃ deśaṃ visarpaśca visarpati bhavetsa saḥ||52||
śāntāṅgārāsito nīlo rakto vā''aśu ca cīyate||52||

agnidagdha iva sphoṭaiḥ śīghragatvād drutaṃ ca saḥ||53||
marmānusārī vīsarpaḥ syādvāto'tibalastataḥ||53||

vyathetāṅgaṃ haretsaṃjñāṃ nidrāṃ ca śvāsamīrayet||54||
hidhmāṃ ca sa gato'vasthāmīdṛśīṃ labhate na ||54||

kvaciccharmāratigrasto bhūmiśayyāsanādiṣu||55||
ceṣṭamānastataḥ kliṣṭo manodehaśramodbhavām||55||
duṣprabodho'śnute nidrāṃ so'gnivīsarpa ucyate||56||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vātapittādvisarpo jvarādibhiryutaḥ sakalamaṅgaṃ ca dīptāṅgārāvakīrṇavatjvalitāṅgāravyāptasadṛśaṃ karoti| yaṃ yaṃ ca śarīradeśaṃ visarpo visarpati-prasarati, sa sa pradeśaḥ śāntāgāravadasito nīlo rakto bhavet| tathā, saḥ-visarpo, drāgevāgnidagdha iva sphoṭaiścīyate-vyāpyate| sa ca visarpaḥ śīghragatvāt-tatsvabhāvavaśāt, marmānusārī drutaṃ-tvaritaṃ kṛtvā, syāt| tata eva ca vāto'tibalo-balīyān, aṅgaṃśarīraṃ, vyatheta-pīḍayet| saṃjñāṃ-saṃvidaṃ, haretnāśayet, nidrāṃ ca haret| śvāsamīrayet-kuryāt, tathā hidhmāṃ ca| saḥ-visarpī, -puruṣaḥ, īdṛśīmavasthāṃ gataḥ-prāptaḥ, cetonavasthālakṣaṇayā-aratyā, grastaḥ-abhibhūto, na kvacidbhūmiśayyāsanādiṣu śarma-sukhaṃ, labhate| aratigrasta iti hetau prathamā, aratigrastatvādityarthaḥ| evaṃ kvacidapi sukhālābhādbhūmyādiṣu ceṣṭamānaḥpariluṭhan, tataḥ kliṣṭo-manasā kāyena ca, manodehaśramodbhavāṃtadutthāṃ, nidrāmaśnute| kimbhūtaḥ? duṣprabodhaḥ,duḥkhena prabodho-nidrāpagamo, yasya sa evam| eṣa cāgnyākhyo visarpa ucyate|

Like what you read? Consider supporting this website: